Jump to content

पौरुष

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit पौरुष (pauruṣa).

Pronunciation

[edit]
  • (Delhi) IPA(key): /pɔː.ɾʊʂ/, [pɔː.ɾʊʃ]

Noun

[edit]

पौरुष (pauruṣm

  1. masculinity, virility
  2. courage, strength, vigour
    Synonym: वीरता (vīrtā)

Declension

[edit]

Adjective

[edit]

पौरुष (pauruṣ) (indeclinable)

  1. male

References

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of पुरुष (púruṣa, man).

Pronunciation

[edit]

Adjective

[edit]

पौरुष (pauruṣá)

  1. manly
  2. human

Declension

[edit]
Masculine a-stem declension of पौरुष
singular dual plural
nominative पौरुषः (pauruṣaḥ) पौरुषौ (pauruṣau)
पौरुषा¹ (pauruṣā¹)
पौरुषाः (pauruṣāḥ)
पौरुषासः¹ (pauruṣāsaḥ¹)
vocative पौरुष (pauruṣa) पौरुषौ (pauruṣau)
पौरुषा¹ (pauruṣā¹)
पौरुषाः (pauruṣāḥ)
पौरुषासः¹ (pauruṣāsaḥ¹)
accusative पौरुषम् (pauruṣam) पौरुषौ (pauruṣau)
पौरुषा¹ (pauruṣā¹)
पौरुषान् (pauruṣān)
instrumental पौरुषेण (pauruṣeṇa) पौरुषाभ्याम् (pauruṣābhyām) पौरुषैः (pauruṣaiḥ)
पौरुषेभिः¹ (pauruṣebhiḥ¹)
dative पौरुषाय (pauruṣāya) पौरुषाभ्याम् (pauruṣābhyām) पौरुषेभ्यः (pauruṣebhyaḥ)
ablative पौरुषात् (pauruṣāt) पौरुषाभ्याम् (pauruṣābhyām) पौरुषेभ्यः (pauruṣebhyaḥ)
genitive पौरुषस्य (pauruṣasya) पौरुषयोः (pauruṣayoḥ) पौरुषाणाम् (pauruṣāṇām)
locative पौरुषे (pauruṣe) पौरुषयोः (pauruṣayoḥ) पौरुषेषु (pauruṣeṣu)
  • ¹Vedic
Feminine ā-stem declension of पौरुषा
singular dual plural
nominative पौरुषा (pauruṣā) पौरुषे (pauruṣe) पौरुषाः (pauruṣāḥ)
vocative पौरुषे (pauruṣe) पौरुषे (pauruṣe) पौरुषाः (pauruṣāḥ)
accusative पौरुषाम् (pauruṣām) पौरुषे (pauruṣe) पौरुषाः (pauruṣāḥ)
instrumental पौरुषया (pauruṣayā)
पौरुषा¹ (pauruṣā¹)
पौरुषाभ्याम् (pauruṣābhyām) पौरुषाभिः (pauruṣābhiḥ)
dative पौरुषायै (pauruṣāyai) पौरुषाभ्याम् (pauruṣābhyām) पौरुषाभ्यः (pauruṣābhyaḥ)
ablative पौरुषायाः (pauruṣāyāḥ)
पौरुषायै² (pauruṣāyai²)
पौरुषाभ्याम् (pauruṣābhyām) पौरुषाभ्यः (pauruṣābhyaḥ)
genitive पौरुषायाः (pauruṣāyāḥ)
पौरुषायै² (pauruṣāyai²)
पौरुषयोः (pauruṣayoḥ) पौरुषाणाम् (pauruṣāṇām)
locative पौरुषायाम् (pauruṣāyām) पौरुषयोः (pauruṣayoḥ) पौरुषासु (pauruṣāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पौरुष
singular dual plural
nominative पौरुषम् (pauruṣam) पौरुषे (pauruṣe) पौरुषाणि (pauruṣāṇi)
पौरुषा¹ (pauruṣā¹)
vocative पौरुष (pauruṣa) पौरुषे (pauruṣe) पौरुषाणि (pauruṣāṇi)
पौरुषा¹ (pauruṣā¹)
accusative पौरुषम् (pauruṣam) पौरुषे (pauruṣe) पौरुषाणि (pauruṣāṇi)
पौरुषा¹ (pauruṣā¹)
instrumental पौरुषेण (pauruṣeṇa) पौरुषाभ्याम् (pauruṣābhyām) पौरुषैः (pauruṣaiḥ)
पौरुषेभिः¹ (pauruṣebhiḥ¹)
dative पौरुषाय (pauruṣāya) पौरुषाभ्याम् (pauruṣābhyām) पौरुषेभ्यः (pauruṣebhyaḥ)
ablative पौरुषात् (pauruṣāt) पौरुषाभ्याम् (pauruṣābhyām) पौरुषेभ्यः (pauruṣebhyaḥ)
genitive पौरुषस्य (pauruṣasya) पौरुषयोः (pauruṣayoḥ) पौरुषाणाम् (pauruṣāṇām)
locative पौरुषे (pauruṣe) पौरुषयोः (pauruṣayoḥ) पौरुषेषु (pauruṣeṣu)
  • ¹Vedic

Noun

[edit]

पौरुष (pauruṣá) stemn

  1. manhood, virility
  2. manliness, manly strength, courage
  3. heroism

Declension

[edit]
Neuter a-stem declension of पौरुष
singular dual plural
nominative पौरुषम् (pauruṣám) पौरुषे (pauruṣé) पौरुषाणि (pauruṣā́ṇi)
पौरुषा¹ (pauruṣā́¹)
vocative पौरुष (paúruṣa) पौरुषे (paúruṣe) पौरुषाणि (paúruṣāṇi)
पौरुषा¹ (paúruṣā¹)
accusative पौरुषम् (pauruṣám) पौरुषे (pauruṣé) पौरुषाणि (pauruṣā́ṇi)
पौरुषा¹ (pauruṣā́¹)
instrumental पौरुषेण (pauruṣéṇa) पौरुषाभ्याम् (pauruṣā́bhyām) पौरुषैः (pauruṣaíḥ)
पौरुषेभिः¹ (pauruṣébhiḥ¹)
dative पौरुषाय (pauruṣā́ya) पौरुषाभ्याम् (pauruṣā́bhyām) पौरुषेभ्यः (pauruṣébhyaḥ)
ablative पौरुषात् (pauruṣā́t) पौरुषाभ्याम् (pauruṣā́bhyām) पौरुषेभ्यः (pauruṣébhyaḥ)
genitive पौरुषस्य (pauruṣásya) पौरुषयोः (pauruṣáyoḥ) पौरुषाणाम् (pauruṣā́ṇām)
locative पौरुषे (pauruṣé) पौरुषयोः (pauruṣáyoḥ) पौरुषेषु (pauruṣéṣu)
  • ¹Vedic

Descendants

[edit]

References

[edit]