Jump to content

पुष्कल

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root पुष् (puṣ, to thrive, bloom).[1]

Pronunciation

[edit]

Adjective

[edit]

पुष्कल (puṣkalá) stem

  1. much, many, numerous, copious, abundant
  2. rich, magnificent, full, complete, strong, powerful, excellent, best
  3. loud, resonant, resound

Declension

[edit]
Masculine a-stem declension of पुष्कल
singular dual plural
nominative पुष्कलः (puṣkaláḥ) पुष्कलौ (puṣkalaú)
पुष्कला¹ (puṣkalā́¹)
पुष्कलाः (puṣkalā́ḥ)
पुष्कलासः¹ (puṣkalā́saḥ¹)
vocative पुष्कल (púṣkala) पुष्कलौ (púṣkalau)
पुष्कला¹ (púṣkalā¹)
पुष्कलाः (púṣkalāḥ)
पुष्कलासः¹ (púṣkalāsaḥ¹)
accusative पुष्कलम् (puṣkalám) पुष्कलौ (puṣkalaú)
पुष्कला¹ (puṣkalā́¹)
पुष्कलान् (puṣkalā́n)
instrumental पुष्कलेन (puṣkaléna) पुष्कलाभ्याम् (puṣkalā́bhyām) पुष्कलैः (puṣkalaíḥ)
पुष्कलेभिः¹ (puṣkalébhiḥ¹)
dative पुष्कलाय (puṣkalā́ya) पुष्कलाभ्याम् (puṣkalā́bhyām) पुष्कलेभ्यः (puṣkalébhyaḥ)
ablative पुष्कलात् (puṣkalā́t) पुष्कलाभ्याम् (puṣkalā́bhyām) पुष्कलेभ्यः (puṣkalébhyaḥ)
genitive पुष्कलस्य (puṣkalásya) पुष्कलयोः (puṣkaláyoḥ) पुष्कलानाम् (puṣkalā́nām)
locative पुष्कले (puṣkalé) पुष्कलयोः (puṣkaláyoḥ) पुष्कलेषु (puṣkaléṣu)
  • ¹Vedic
Feminine ā-stem declension of पुष्कला
singular dual plural
nominative पुष्कला (puṣkalā́) पुष्कले (puṣkalé) पुष्कलाः (puṣkalā́ḥ)
vocative पुष्कले (púṣkale) पुष्कले (púṣkale) पुष्कलाः (púṣkalāḥ)
accusative पुष्कलाम् (puṣkalā́m) पुष्कले (puṣkalé) पुष्कलाः (puṣkalā́ḥ)
instrumental पुष्कलया (puṣkaláyā)
पुष्कला¹ (puṣkalā́¹)
पुष्कलाभ्याम् (puṣkalā́bhyām) पुष्कलाभिः (puṣkalā́bhiḥ)
dative पुष्कलायै (puṣkalā́yai) पुष्कलाभ्याम् (puṣkalā́bhyām) पुष्कलाभ्यः (puṣkalā́bhyaḥ)
ablative पुष्कलायाः (puṣkalā́yāḥ)
पुष्कलायै² (puṣkalā́yai²)
पुष्कलाभ्याम् (puṣkalā́bhyām) पुष्कलाभ्यः (puṣkalā́bhyaḥ)
genitive पुष्कलायाः (puṣkalā́yāḥ)
पुष्कलायै² (puṣkalā́yai²)
पुष्कलयोः (puṣkaláyoḥ) पुष्कलानाम् (puṣkalā́nām)
locative पुष्कलायाम् (puṣkalā́yām) पुष्कलयोः (puṣkaláyoḥ) पुष्कलासु (puṣkalā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पुष्कल
singular dual plural
nominative पुष्कलम् (puṣkalám) पुष्कले (puṣkalé) पुष्कलानि (puṣkalā́ni)
पुष्कला¹ (puṣkalā́¹)
vocative पुष्कल (púṣkala) पुष्कले (púṣkale) पुष्कलानि (púṣkalāni)
पुष्कला¹ (púṣkalā¹)
accusative पुष्कलम् (puṣkalám) पुष्कले (puṣkalé) पुष्कलानि (puṣkalā́ni)
पुष्कला¹ (puṣkalā́¹)
instrumental पुष्कलेन (puṣkaléna) पुष्कलाभ्याम् (puṣkalā́bhyām) पुष्कलैः (puṣkalaíḥ)
पुष्कलेभिः¹ (puṣkalébhiḥ¹)
dative पुष्कलाय (puṣkalā́ya) पुष्कलाभ्याम् (puṣkalā́bhyām) पुष्कलेभ्यः (puṣkalébhyaḥ)
ablative पुष्कलात् (puṣkalā́t) पुष्कलाभ्याम् (puṣkalā́bhyām) पुष्कलेभ्यः (puṣkalébhyaḥ)
genitive पुष्कलस्य (puṣkalásya) पुष्कलयोः (puṣkaláyoḥ) पुष्कलानाम् (puṣkalā́nām)
locative पुष्कले (puṣkalé) पुष्कलयोः (puṣkaláyoḥ) पुष्कलेषु (puṣkaléṣu)
  • ¹Vedic
[edit]

Descendants

[edit]
  • Marathi: पुष्कळ (puṣkaḷ)
  • Telugu: పుష్కలము (puṣkalamu)

References

[edit]
  1. ^ Mayrhofer, Manfred (1996) “puṣkalá”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 152

Further reading

[edit]