Jump to content

पुंश्चली

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

पुंस् (puṃs, man) + a derivative of चल् (cal, to walk, to move). Literally, walking towards men, or more loosely translated as chasing after men.

Pronunciation

[edit]

Noun

[edit]

पुंश्चली (puṃścalī́) stemf

  1. a harlot, courtesan, mistress, paramour
    • c. 1200 BCE – 1000 BCE, Atharvaveda 15.2:
      तस्य प्राच्यां दिशि श्रद्धा पुंश्चली
      tasya prācyāṃ diśi śraddhā puṃścalī
      In the eastern region [the personification of] Faith is his paramour.

Declension

[edit]
Feminine ī-stem declension of पुंश्चली
singular dual plural
nominative पुंश्चली (puṃścalī́) पुंश्चल्यौ (puṃścalyaù)
पुंश्चली¹ (puṃścalī́¹)
पुंश्चल्यः (puṃścalyàḥ)
पुंश्चलीः¹ (puṃścalī́ḥ¹)
vocative पुंश्चलि (púṃścali) पुंश्चल्यौ (púṃścalyau)
पुंश्चली¹ (púṃścalī¹)
पुंश्चल्यः (púṃścalyaḥ)
पुंश्चलीः¹ (púṃścalīḥ¹)
accusative पुंश्चलीम् (puṃścalī́m) पुंश्चल्यौ (puṃścalyaù)
पुंश्चली¹ (puṃścalī́¹)
पुंश्चलीः (puṃścalī́ḥ)
instrumental पुंश्चल्या (puṃścalyā́) पुंश्चलीभ्याम् (puṃścalī́bhyām) पुंश्चलीभिः (puṃścalī́bhiḥ)
dative पुंश्चल्यै (puṃścalyaí) पुंश्चलीभ्याम् (puṃścalī́bhyām) पुंश्चलीभ्यः (puṃścalī́bhyaḥ)
ablative पुंश्चल्याः (puṃścalyā́ḥ)
पुंश्चल्यै² (puṃścalyaí²)
पुंश्चलीभ्याम् (puṃścalī́bhyām) पुंश्चलीभ्यः (puṃścalī́bhyaḥ)
genitive पुंश्चल्याः (puṃścalyā́ḥ)
पुंश्चल्यै² (puṃścalyaí²)
पुंश्चल्योः (puṃścalyóḥ) पुंश्चलीनाम् (puṃścalī́nām)
locative पुंश्चल्याम् (puṃścalyā́m) पुंश्चल्योः (puṃścalyóḥ) पुंश्चलीषु (puṃścalī́ṣu)
  • ¹Vedic
  • ²Brāhmaṇas