Jump to content

पिपीलक

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From a compound of पिपील (pipīla, "ant") +‎ -क (-ka, diminutive suffix).

Pronunciation

[edit]

Noun

[edit]

पिपीलक (pipīlaka) stemm

  1. a large black ant

Declension

[edit]
Masculine a-stem declension of पिपीलक
singular dual plural
nominative पिपीलकः (pipīlakaḥ) पिपीलकौ (pipīlakau)
पिपीलका¹ (pipīlakā¹)
पिपीलकाः (pipīlakāḥ)
पिपीलकासः¹ (pipīlakāsaḥ¹)
vocative पिपीलक (pipīlaka) पिपीलकौ (pipīlakau)
पिपीलका¹ (pipīlakā¹)
पिपीलकाः (pipīlakāḥ)
पिपीलकासः¹ (pipīlakāsaḥ¹)
accusative पिपीलकम् (pipīlakam) पिपीलकौ (pipīlakau)
पिपीलका¹ (pipīlakā¹)
पिपीलकान् (pipīlakān)
instrumental पिपीलकेन (pipīlakena) पिपीलकाभ्याम् (pipīlakābhyām) पिपीलकैः (pipīlakaiḥ)
पिपीलकेभिः¹ (pipīlakebhiḥ¹)
dative पिपीलकाय (pipīlakāya) पिपीलकाभ्याम् (pipīlakābhyām) पिपीलकेभ्यः (pipīlakebhyaḥ)
ablative पिपीलकात् (pipīlakāt) पिपीलकाभ्याम् (pipīlakābhyām) पिपीलकेभ्यः (pipīlakebhyaḥ)
genitive पिपीलकस्य (pipīlakasya) पिपीलकयोः (pipīlakayoḥ) पिपीलकानाम् (pipīlakānām)
locative पिपीलके (pipīlake) पिपीलकयोः (pipīlakayoḥ) पिपीलकेषु (pipīlakeṣu)
  • ¹Vedic

Derived terms

[edit]

References

[edit]