Jump to content

पावन

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

    Borrowed from Sanskrit पावन (pāvana).

    Pronunciation

    [edit]
    • (Delhi) IPA(key): /pɑː.ʋən/, [päː.ʋɐ̃n]

    Adjective

    [edit]

    पावन (pāvan)

    1. purifying; pure, holy
      पावन पर्वpāvan parvholy festival

    Noun

    [edit]

    पावन (pāvanm (Urdu spelling پاوَن) (Can we verify(+) this sense?)

    1. fire
      Synonyms: see Thesaurus:आग
    2. water
    3. dung

    Declension

    [edit]

    References

    [edit]

    Sanskrit

    [edit]

    Alternative scripts

    [edit]

    Etymology

    [edit]

      From the stem of पावयति (pāvayati, causative) +‎ -अन (-ana).

      Pronunciation

      [edit]

      Adjective

      [edit]

      पावन (pāvana) stem

      1. purificatory, purifying, sanctifying, pure, holy
        • c. 500 BCE – 100 BCE, Rāmāyaṇa 7.82.9:
          अत्य् अद्भुतम् इदं वाक्यं तव राम शुभाक्षरम् ।
          पावनस् सर्वभूतानां त्वम् एव रघुनन्दन ॥
          aty adbhutam idaṃ vākyaṃ tava rāma śubhākṣaram.
          pāvanas sarvabhūtānāṃ tvam eva raghunandana.
          Very wonderful is your well-worded statement, O Rāma;
          You alone are holy of all beings, O descendant of Raghu.

      Declension

      [edit]
      Masculine a-stem declension of पावन
      singular dual plural
      nominative पावनः (pāvanaḥ) पावनौ (pāvanau)
      पावना¹ (pāvanā¹)
      पावनाः (pāvanāḥ)
      पावनासः¹ (pāvanāsaḥ¹)
      vocative पावन (pāvana) पावनौ (pāvanau)
      पावना¹ (pāvanā¹)
      पावनाः (pāvanāḥ)
      पावनासः¹ (pāvanāsaḥ¹)
      accusative पावनम् (pāvanam) पावनौ (pāvanau)
      पावना¹ (pāvanā¹)
      पावनान् (pāvanān)
      instrumental पावनेन (pāvanena) पावनाभ्याम् (pāvanābhyām) पावनैः (pāvanaiḥ)
      पावनेभिः¹ (pāvanebhiḥ¹)
      dative पावनाय (pāvanāya) पावनाभ्याम् (pāvanābhyām) पावनेभ्यः (pāvanebhyaḥ)
      ablative पावनात् (pāvanāt) पावनाभ्याम् (pāvanābhyām) पावनेभ्यः (pāvanebhyaḥ)
      genitive पावनस्य (pāvanasya) पावनयोः (pāvanayoḥ) पावनानाम् (pāvanānām)
      locative पावने (pāvane) पावनयोः (pāvanayoḥ) पावनेषु (pāvaneṣu)
      • ¹Vedic
      Feminine ī-stem declension of पावनी
      singular dual plural
      nominative पावनी (pāvanī) पावन्यौ (pāvanyau)
      पावनी¹ (pāvanī¹)
      पावन्यः (pāvanyaḥ)
      पावनीः¹ (pāvanīḥ¹)
      vocative पावनि (pāvani) पावन्यौ (pāvanyau)
      पावनी¹ (pāvanī¹)
      पावन्यः (pāvanyaḥ)
      पावनीः¹ (pāvanīḥ¹)
      accusative पावनीम् (pāvanīm) पावन्यौ (pāvanyau)
      पावनी¹ (pāvanī¹)
      पावनीः (pāvanīḥ)
      instrumental पावन्या (pāvanyā) पावनीभ्याम् (pāvanībhyām) पावनीभिः (pāvanībhiḥ)
      dative पावन्यै (pāvanyai) पावनीभ्याम् (pāvanībhyām) पावनीभ्यः (pāvanībhyaḥ)
      ablative पावन्याः (pāvanyāḥ)
      पावन्यै² (pāvanyai²)
      पावनीभ्याम् (pāvanībhyām) पावनीभ्यः (pāvanībhyaḥ)
      genitive पावन्याः (pāvanyāḥ)
      पावन्यै² (pāvanyai²)
      पावन्योः (pāvanyoḥ) पावनीनाम् (pāvanīnām)
      locative पावन्याम् (pāvanyām) पावन्योः (pāvanyoḥ) पावनीषु (pāvanīṣu)
      • ¹Vedic
      • ²Brāhmaṇas
      Neuter a-stem declension of पावन
      singular dual plural
      nominative पावनम् (pāvanam) पावने (pāvane) पावनानि (pāvanāni)
      पावना¹ (pāvanā¹)
      vocative पावन (pāvana) पावने (pāvane) पावनानि (pāvanāni)
      पावना¹ (pāvanā¹)
      accusative पावनम् (pāvanam) पावने (pāvane) पावनानि (pāvanāni)
      पावना¹ (pāvanā¹)
      instrumental पावनेन (pāvanena) पावनाभ्याम् (pāvanābhyām) पावनैः (pāvanaiḥ)
      पावनेभिः¹ (pāvanebhiḥ¹)
      dative पावनाय (pāvanāya) पावनाभ्याम् (pāvanābhyām) पावनेभ्यः (pāvanebhyaḥ)
      ablative पावनात् (pāvanāt) पावनाभ्याम् (pāvanābhyām) पावनेभ्यः (pāvanebhyaḥ)
      genitive पावनस्य (pāvanasya) पावनयोः (pāvanayoḥ) पावनानाम् (pāvanānām)
      locative पावने (pāvane) पावनयोः (pāvanayoḥ) पावनेषु (pāvaneṣu)
      • ¹Vedic

      References

      [edit]