पालङ्क्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

पालङ्क (pālaṅka) +‎ -य (-ya).

Pronunciation

[edit]

Noun

[edit]

पालङ्क्य (pālaṅkya) stemn

  1. Indian spinach (Beta bengalensis)
  2. incense

Declension

[edit]
Neuter a-stem declension of पालङ्क्य (pālaṅkya)
Singular Dual Plural
Nominative पालङ्क्यम्
pālaṅkyam
पालङ्क्ये
pālaṅkye
पालङ्क्यानि / पालङ्क्या¹
pālaṅkyāni / pālaṅkyā¹
Vocative पालङ्क्य
pālaṅkya
पालङ्क्ये
pālaṅkye
पालङ्क्यानि / पालङ्क्या¹
pālaṅkyāni / pālaṅkyā¹
Accusative पालङ्क्यम्
pālaṅkyam
पालङ्क्ये
pālaṅkye
पालङ्क्यानि / पालङ्क्या¹
pālaṅkyāni / pālaṅkyā¹
Instrumental पालङ्क्येन
pālaṅkyena
पालङ्क्याभ्याम्
pālaṅkyābhyām
पालङ्क्यैः / पालङ्क्येभिः¹
pālaṅkyaiḥ / pālaṅkyebhiḥ¹
Dative पालङ्क्याय
pālaṅkyāya
पालङ्क्याभ्याम्
pālaṅkyābhyām
पालङ्क्येभ्यः
pālaṅkyebhyaḥ
Ablative पालङ्क्यात्
pālaṅkyāt
पालङ्क्याभ्याम्
pālaṅkyābhyām
पालङ्क्येभ्यः
pālaṅkyebhyaḥ
Genitive पालङ्क्यस्य
pālaṅkyasya
पालङ्क्ययोः
pālaṅkyayoḥ
पालङ्क्यानाम्
pālaṅkyānām
Locative पालङ्क्ये
pālaṅkye
पालङ्क्ययोः
pālaṅkyayoḥ
पालङ्क्येषु
pālaṅkyeṣu
Notes
  • ¹Vedic

References

[edit]