Jump to content

पार्थ

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vrddhi derivative form of पृथा (pṛthā, Kunti).

Pronunciation

[edit]

Noun

[edit]

पार्थ (pārthám or n

  1. Arjuna, the son of Pṛthā or Kuntī
    Synonyms: अर्जुन (arjuna), परन्तप (parantapa), धनंजय (dhanaṃjaya)
  2. any descendant of Pṛthā
    Synonym: कौन्तेय (kaunteya)
  3. a given name
Masculine a-stem declension of पार्थ
singular dual plural
nominative पार्थः (pārtháḥ) पार्थौ (pārthaú)
पार्था¹ (pārthā́¹)
पार्थाः (pārthā́ḥ)
पार्थासः¹ (pārthā́saḥ¹)
vocative पार्थ (pā́rtha) पार्थौ (pā́rthau)
पार्था¹ (pā́rthā¹)
पार्थाः (pā́rthāḥ)
पार्थासः¹ (pā́rthāsaḥ¹)
accusative पार्थम् (pārthám) पार्थौ (pārthaú)
पार्था¹ (pārthā́¹)
पार्थान् (pārthā́n)
instrumental पार्थेन (pārthéna) पार्थाभ्याम् (pārthā́bhyām) पार्थैः (pārthaíḥ)
पार्थेभिः¹ (pārthébhiḥ¹)
dative पार्थाय (pārthā́ya) पार्थाभ्याम् (pārthā́bhyām) पार्थेभ्यः (pārthébhyaḥ)
ablative पार्थात् (pārthā́t) पार्थाभ्याम् (pārthā́bhyām) पार्थेभ्यः (pārthébhyaḥ)
genitive पार्थस्य (pārthásya) पार्थयोः (pārtháyoḥ) पार्थानाम् (pārthā́nām)
locative पार्थे (pārthé) पार्थयोः (pārtháyoḥ) पार्थेषु (pārthéṣu)
  • ¹Vedic
Neuter a-stem declension of पार्थ
singular dual plural
nominative पार्थम् (pārthám) पार्थे (pārthé) पार्थानि (pārthā́ni)
पार्था¹ (pārthā́¹)
vocative पार्थ (pā́rtha) पार्थे (pā́rthe) पार्थानि (pā́rthāni)
पार्था¹ (pā́rthā¹)
accusative पार्थम् (pārthám) पार्थे (pārthé) पार्थानि (pārthā́ni)
पार्था¹ (pārthā́¹)
instrumental पार्थेन (pārthéna) पार्थाभ्याम् (pārthā́bhyām) पार्थैः (pārthaíḥ)
पार्थेभिः¹ (pārthébhiḥ¹)
dative पार्थाय (pārthā́ya) पार्थाभ्याम् (pārthā́bhyām) पार्थेभ्यः (pārthébhyaḥ)
ablative पार्थात् (pārthā́t) पार्थाभ्याम् (pārthā́bhyām) पार्थेभ्यः (pārthébhyaḥ)
genitive पार्थस्य (pārthásya) पार्थयोः (pārtháyoḥ) पार्थानाम् (pārthā́nām)
locative पार्थे (pārthé) पार्थयोः (pārtháyoḥ) पार्थेषु (pārthéṣu)
  • ¹Vedic
Feminine ā-stem declension of पार्था
singular dual plural
nominative पार्था (pārthā́) पार्थे (pārthé) पार्थाः (pārthā́ḥ)
vocative पार्थे (pā́rthe) पार्थे (pā́rthe) पार्थाः (pā́rthāḥ)
accusative पार्थाम् (pārthā́m) पार्थे (pārthé) पार्थाः (pārthā́ḥ)
instrumental पार्थया (pārtháyā)
पार्था¹ (pārthā́¹)
पार्थाभ्याम् (pārthā́bhyām) पार्थाभिः (pārthā́bhiḥ)
dative पार्थायै (pārthā́yai) पार्थाभ्याम् (pārthā́bhyām) पार्थाभ्यः (pārthā́bhyaḥ)
ablative पार्थायाः (pārthā́yāḥ)
पार्थायै² (pārthā́yai²)
पार्थाभ्याम् (pārthā́bhyām) पार्थाभ्यः (pārthā́bhyaḥ)
genitive पार्थायाः (pārthā́yāḥ)
पार्थायै² (pārthā́yai²)
पार्थयोः (pārtháyoḥ) पार्थानाम् (pārthā́nām)
locative पार्थायाम् (pārthā́yām) पार्थयोः (pārtháyoḥ) पार्थासु (pārthā́su)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

[edit]
  • Prakrit: 𑀧𑀢𑁆𑀣 (pattha)
  • Bengali: পার্থ (partho) (learned)
  • Hindi: पार्थ (pārth) (learned)
  • Kannada: ಪಾರ್ಥ (pārtha) (learned)

Adjective

[edit]

पार्थ (pārtha)

  1. of or relating to Kuntī
  2. of or relating to Arjuna