पार्थ
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- পাৰ্থ (Assamese script)
- ᬧᬵᬃᬣ (Balinese script)
- পার্থ (Bengali script)
- 𑰢𑰯𑰨𑰿𑰞 (Bhaiksuki script)
- 𑀧𑀸𑀭𑁆𑀣 (Brahmi script)
- ပါရ်္ထ (Burmese script)
- પાર્થ (Gujarati script)
- ਪਾਰ੍ਥ (Gurmukhi script)
- 𑌪𑌾𑌰𑍍𑌥 (Grantha script)
- ꦥꦴꦂꦡ (Javanese script)
- 𑂣𑂰𑂩𑂹𑂟 (Kaithi script)
- ಪಾರ್ಥ (Kannada script)
- បាថ៌ (Khmer script)
- ປາຣ຺ຖ (Lao script)
- പാര്ഥ (Malayalam script)
- ᢒᠠ᠊ᠠᡵᡨᠠ (Manchu script)
- 𑘢𑘰𑘨𑘿𑘞 (Modi script)
- ᢒᠠᢗᠷᠲᠠ᠋ (Mongolian script)
- 𑧂𑧑𑧈𑧠𑦾 (Nandinagari script)
- 𑐥𑐵𑐬𑑂𑐠 (Newa script)
- ପାର୍ଥ (Odia script)
- ꢦꢵꢬ꣄ꢢ (Saurashtra script)
- 𑆥𑆳𑆫𑇀𑆡 (Sharada script)
- 𑖢𑖯𑖨𑖿𑖞 (Siddham script)
- පාර්ථ (Sinhalese script)
- 𑩰𑩛𑩼 𑪙𑩬 (Soyombo script)
- 𑚞𑚭𑚤𑚶𑚚 (Takri script)
- பார்த² (Tamil script)
- పార్థ (Telugu script)
- ปารฺถ (Thai script)
- པཱ་རྠ (Tibetan script)
- 𑒣𑒰𑒩𑓂𑒟 (Tirhuta script)
- 𑨞𑨊𑨫𑩇𑨚 (Zanabazar Square script)
Etymology
[edit]Vrddhi derivative form of पृथा (pṛthā, “Kunti”).
Pronunciation
[edit]Noun
[edit]पार्थ • (pārthá) m or n
singular | dual | plural | |
---|---|---|---|
nominative | पार्थः (pārtháḥ) | पार्थौ (pārthaú) पार्था¹ (pārthā́¹) |
पार्थाः (pārthā́ḥ) पार्थासः¹ (pārthā́saḥ¹) |
vocative | पार्थ (pā́rtha) | पार्थौ (pā́rthau) पार्था¹ (pā́rthā¹) |
पार्थाः (pā́rthāḥ) पार्थासः¹ (pā́rthāsaḥ¹) |
accusative | पार्थम् (pārthám) | पार्थौ (pārthaú) पार्था¹ (pārthā́¹) |
पार्थान् (pārthā́n) |
instrumental | पार्थेन (pārthéna) | पार्थाभ्याम् (pārthā́bhyām) | पार्थैः (pārthaíḥ) पार्थेभिः¹ (pārthébhiḥ¹) |
dative | पार्थाय (pārthā́ya) | पार्थाभ्याम् (pārthā́bhyām) | पार्थेभ्यः (pārthébhyaḥ) |
ablative | पार्थात् (pārthā́t) | पार्थाभ्याम् (pārthā́bhyām) | पार्थेभ्यः (pārthébhyaḥ) |
genitive | पार्थस्य (pārthásya) | पार्थयोः (pārtháyoḥ) | पार्थानाम् (pārthā́nām) |
locative | पार्थे (pārthé) | पार्थयोः (pārtháyoḥ) | पार्थेषु (pārthéṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | पार्थम् (pārthám) | पार्थे (pārthé) | पार्थानि (pārthā́ni) पार्था¹ (pārthā́¹) |
vocative | पार्थ (pā́rtha) | पार्थे (pā́rthe) | पार्थानि (pā́rthāni) पार्था¹ (pā́rthā¹) |
accusative | पार्थम् (pārthám) | पार्थे (pārthé) | पार्थानि (pārthā́ni) पार्था¹ (pārthā́¹) |
instrumental | पार्थेन (pārthéna) | पार्थाभ्याम् (pārthā́bhyām) | पार्थैः (pārthaíḥ) पार्थेभिः¹ (pārthébhiḥ¹) |
dative | पार्थाय (pārthā́ya) | पार्थाभ्याम् (pārthā́bhyām) | पार्थेभ्यः (pārthébhyaḥ) |
ablative | पार्थात् (pārthā́t) | पार्थाभ्याम् (pārthā́bhyām) | पार्थेभ्यः (pārthébhyaḥ) |
genitive | पार्थस्य (pārthásya) | पार्थयोः (pārtháyoḥ) | पार्थानाम् (pārthā́nām) |
locative | पार्थे (pārthé) | पार्थयोः (pārtháyoḥ) | पार्थेषु (pārthéṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | पार्था (pārthā́) | पार्थे (pārthé) | पार्थाः (pārthā́ḥ) |
vocative | पार्थे (pā́rthe) | पार्थे (pā́rthe) | पार्थाः (pā́rthāḥ) |
accusative | पार्थाम् (pārthā́m) | पार्थे (pārthé) | पार्थाः (pārthā́ḥ) |
instrumental | पार्थया (pārtháyā) पार्था¹ (pārthā́¹) |
पार्थाभ्याम् (pārthā́bhyām) | पार्थाभिः (pārthā́bhiḥ) |
dative | पार्थायै (pārthā́yai) | पार्थाभ्याम् (pārthā́bhyām) | पार्थाभ्यः (pārthā́bhyaḥ) |
ablative | पार्थायाः (pārthā́yāḥ) पार्थायै² (pārthā́yai²) |
पार्थाभ्याम् (pārthā́bhyām) | पार्थाभ्यः (pārthā́bhyaḥ) |
genitive | पार्थायाः (pārthā́yāḥ) पार्थायै² (pārthā́yai²) |
पार्थयोः (pārtháyoḥ) | पार्थानाम् (pārthā́nām) |
locative | पार्थायाम् (pārthā́yām) | पार्थयोः (pārtháyoḥ) | पार्थासु (pārthā́su) |
- ¹Vedic
- ²Brāhmaṇas
Descendants
[edit]- Prakrit: 𑀧𑀢𑁆𑀣 (pattha)
- → Bengali: পার্থ (partho) (learned)
- → Hindi: पार्थ (pārth) (learned)
- → Kannada: ಪಾರ್ಥ (pārtha) (learned)
Adjective
[edit]पार्थ • (pārtha)