परुष्णि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From परुष (paruṣá, spotted).

Pronunciation

[edit]

Proper noun

[edit]

परुष्णि (páruṣṇi) stemf

  1. (geography) Ravi (a river in India and Pakistan)
  2. (Vedic religion) the Ravi river personified as a goddess
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.75.5:
      इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमं॑ सचता॒ परु॒ष्ण्या
      अ॒सि॒क्न्या म॑रुद्वृधे वि॒तस्त॒यार्जी॑कीये शृणु॒ह्या सु॒षोम॑या॥
      imáṃ me gaṅge yamune sarasvati śútudri stómaṃ sacatā páruṣṇyā́.
      asiknyā́ marudvṛdhe vitástayā́rjīkīye śṛṇuhyā́ suṣómayā.
      Accept this my praise, Gaṅgā, Yamunā, Sarasvatī, Śutudri, Paruṣṇi, Marudvṛdha with Asiknī,and Vitastā; listen, Ārjikīya with Suṣomā.

Declension

[edit]
Feminine i-stem declension of परुष्णि (páruṣṇi)
Singular Dual Plural
Nominative परुष्णिः
páruṣṇiḥ
परुष्णी
páruṣṇī
परुष्णयः
páruṣṇayaḥ
Vocative परुष्णे
páruṣṇe
परुष्णी
páruṣṇī
परुष्णयः
páruṣṇayaḥ
Accusative परुष्णिम्
páruṣṇim
परुष्णी
páruṣṇī
परुष्णीः
páruṣṇīḥ
Instrumental परुष्ण्या / परुष्णी¹
páruṣṇyā / páruṣṇī¹
परुष्णिभ्याम्
páruṣṇibhyām
परुष्णिभिः
páruṣṇibhiḥ
Dative परुष्णये / परुष्ण्यै² / परुष्णी¹
páruṣṇaye / páruṣṇyai² / páruṣṇī¹
परुष्णिभ्याम्
páruṣṇibhyām
परुष्णिभ्यः
páruṣṇibhyaḥ
Ablative परुष्णेः / परुष्ण्याः² / परुष्ण्यै³
páruṣṇeḥ / páruṣṇyāḥ² / páruṣṇyai³
परुष्णिभ्याम्
páruṣṇibhyām
परुष्णिभ्यः
páruṣṇibhyaḥ
Genitive परुष्णेः / परुष्ण्याः² / परुष्ण्यै³
páruṣṇeḥ / páruṣṇyāḥ² / páruṣṇyai³
परुष्ण्योः
páruṣṇyoḥ
परुष्णीनाम्
páruṣṇīnām
Locative परुष्णौ / परुष्ण्याम्² / परुष्णा¹
páruṣṇau / páruṣṇyām² / páruṣṇā¹
परुष्ण्योः
páruṣṇyoḥ
परुष्णिषु
páruṣṇiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas