Jump to content

पञ्चशील

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

From पञ्चन् (pañcan, five) +‎ शील (śīla, principle).

Pronunciation

[edit]

Noun

[edit]

पञ्चशील (pañcaśīla) stemn

  1. (Buddhism) the Five Precepts of Buddhism.

Declension

[edit]
Neuter a-stem declension of पञ्चशील
singular dual plural
nominative पञ्चशीलम् (pañcaśīlam) पञ्चशीले (pañcaśīle) पञ्चशीलानि (pañcaśīlāni)
पञ्चशीला¹ (pañcaśīlā¹)
vocative पञ्चशील (pañcaśīla) पञ्चशीले (pañcaśīle) पञ्चशीलानि (pañcaśīlāni)
पञ्चशीला¹ (pañcaśīlā¹)
accusative पञ्चशीलम् (pañcaśīlam) पञ्चशीले (pañcaśīle) पञ्चशीलानि (pañcaśīlāni)
पञ्चशीला¹ (pañcaśīlā¹)
instrumental पञ्चशीलेन (pañcaśīlena) पञ्चशीलाभ्याम् (pañcaśīlābhyām) पञ्चशीलैः (pañcaśīlaiḥ)
पञ्चशीलेभिः¹ (pañcaśīlebhiḥ¹)
dative पञ्चशीलाय (pañcaśīlāya) पञ्चशीलाभ्याम् (pañcaśīlābhyām) पञ्चशीलेभ्यः (pañcaśīlebhyaḥ)
ablative पञ्चशीलात् (pañcaśīlāt) पञ्चशीलाभ्याम् (pañcaśīlābhyām) पञ्चशीलेभ्यः (pañcaśīlebhyaḥ)
genitive पञ्चशीलस्य (pañcaśīlasya) पञ्चशीलयोः (pañcaśīlayoḥ) पञ्चशीलानाम् (pañcaśīlānām)
locative पञ्चशीले (pañcaśīle) पञ्चशीलयोः (pañcaśīlayoḥ) पञ्चशीलेषु (pañcaśīleṣu)
  • ¹Vedic

Descendants

[edit]