Jump to content

न्यून

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit न्यून (nyū́na).

Pronunciation

[edit]
  • (Delhi) IPA(key): /njuːn/, [njũːn]

Adjective

[edit]

न्यून (nyūn) (indeclinable) (rare, formal)

  1. less (in lower degree; to smaller extent)
  2. little (not much)
  3. small

Synonyms

[edit]

Hypernyms

[edit]
[edit]

Further reading

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From नि (ni) +‎ ऊन (ūna).

Pronunciation

[edit]

Adjective

[edit]

न्यून (nyū̀na) stem (metrical Vedic níyūna)

  1. less, diminished, defective, deficient
    Synonym: ऊन (ūna)
    Antonyms: अनून (anūna), अन्यून (anyūna)
    • c. 700 BCE, Śatapatha Brāhmaṇa 6.3.3.26:
      समंबिला योनिर्वा इयं रेत इदं यद्वै रेतसो योनिमतिरिच्यतेऽमुया तद्भवत्यथ यन्न्यूनं व्यृद्धं तदेतद्वै रेतसः समृद्धं यत्समम्बिलं चतुःस्रक्तिरेष कूपो भवति चतस्रो वै दिशः सर्वाभ्य एवैनमेतद्दिग्भ्यः खनति
      samaṃbilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyateʼmuyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tadetadvai retasaḥ samṛddhaṃ yatsamambilaṃ catuḥsraktireṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainametaddigbhyaḥ khanati
      It (the lump of clay) should be as large as the hole: thus this earth (or clay) becomes his (Agni's) self. And as to its (being) as large as the hole, -- this earth is the womb, and this clay is seed; and whatever part of the seed exceeds the womb, becomes useless; and what is deficient, is unsuccessful; but that part of the seed which is within the hole is successful. Four-cornered is this hole, for there are four quarters: from all the four quarters he thus digs him out.
  2. having a defect in the feet

Declension

[edit]
Masculine a-stem declension of न्यून
singular dual plural
nominative न्यूनः (nyū̀naḥ) न्यूनौ (nyū̀nau)
न्यूना¹ (nyū̀nā¹)
न्यूनाः (nyū̀nāḥ)
न्यूनासः¹ (nyū̀nāsaḥ¹)
vocative न्यून (nyū́na) न्यूनौ (nyū́nau)
न्यूना¹ (nyū́nā¹)
न्यूनाः (nyū́nāḥ)
न्यूनासः¹ (nyū́nāsaḥ¹)
accusative न्यूनम् (nyū̀nam) न्यूनौ (nyū̀nau)
न्यूना¹ (nyū̀nā¹)
न्यूनान् (nyū̀nān)
instrumental न्यूनेन (nyū̀nena) न्यूनाभ्याम् (nyū̀nābhyām) न्यूनैः (nyū̀naiḥ)
न्यूनेभिः¹ (nyū̀nebhiḥ¹)
dative न्यूनाय (nyū̀nāya) न्यूनाभ्याम् (nyū̀nābhyām) न्यूनेभ्यः (nyū̀nebhyaḥ)
ablative न्यूनात् (nyū̀nāt) न्यूनाभ्याम् (nyū̀nābhyām) न्यूनेभ्यः (nyū̀nebhyaḥ)
genitive न्यूनस्य (nyū̀nasya) न्यूनयोः (nyū̀nayoḥ) न्यूनानाम् (nyū̀nānām)
locative न्यूने (nyū̀ne) न्यूनयोः (nyū̀nayoḥ) न्यूनेषु (nyū̀neṣu)
  • ¹Vedic
Feminine ā-stem declension of न्यूना
singular dual plural
nominative न्यूना (nyū̀nā) न्यूने (nyū̀ne) न्यूनाः (nyū̀nāḥ)
vocative न्यूने (nyū́ne) न्यूने (nyū́ne) न्यूनाः (nyū́nāḥ)
accusative न्यूनाम् (nyū̀nām) न्यूने (nyū̀ne) न्यूनाः (nyū̀nāḥ)
instrumental न्यूनया (nyū̀nayā)
न्यूना¹ (nyū̀nā¹)
न्यूनाभ्याम् (nyū̀nābhyām) न्यूनाभिः (nyū̀nābhiḥ)
dative न्यूनायै (nyū̀nāyai) न्यूनाभ्याम् (nyū̀nābhyām) न्यूनाभ्यः (nyū̀nābhyaḥ)
ablative न्यूनायाः (nyū̀nāyāḥ)
न्यूनायै² (nyū̀nāyai²)
न्यूनाभ्याम् (nyū̀nābhyām) न्यूनाभ्यः (nyū̀nābhyaḥ)
genitive न्यूनायाः (nyū̀nāyāḥ)
न्यूनायै² (nyū̀nāyai²)
न्यूनयोः (nyū̀nayoḥ) न्यूनानाम् (nyū̀nānām)
locative न्यूनायाम् (nyū̀nāyām) न्यूनयोः (nyū̀nayoḥ) न्यूनासु (nyū̀nāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of न्यून
singular dual plural
nominative न्यूनम् (nyū̀nam) न्यूने (nyū̀ne) न्यूनानि (nyū̀nāni)
न्यूना¹ (nyū̀nā¹)
vocative न्यून (nyū́na) न्यूने (nyū́ne) न्यूनानि (nyū́nāni)
न्यूना¹ (nyū́nā¹)
accusative न्यूनम् (nyū̀nam) न्यूने (nyū̀ne) न्यूनानि (nyū̀nāni)
न्यूना¹ (nyū̀nā¹)
instrumental न्यूनेन (nyū̀nena) न्यूनाभ्याम् (nyū̀nābhyām) न्यूनैः (nyū̀naiḥ)
न्यूनेभिः¹ (nyū̀nebhiḥ¹)
dative न्यूनाय (nyū̀nāya) न्यूनाभ्याम् (nyū̀nābhyām) न्यूनेभ्यः (nyū̀nebhyaḥ)
ablative न्यूनात् (nyū̀nāt) न्यूनाभ्याम् (nyū̀nābhyām) न्यूनेभ्यः (nyū̀nebhyaḥ)
genitive न्यूनस्य (nyū̀nasya) न्यूनयोः (nyū̀nayoḥ) न्यूनानाम् (nyū̀nānām)
locative न्यूने (nyū̀ne) न्यूनयोः (nyū̀nayoḥ) न्यूनेषु (nyū̀neṣu)
  • ¹Vedic

Noun

[edit]

न्यून (nyū̀na) stemn

  1. vulva

Declension

[edit]
Neuter a-stem declension of न्यून
singular dual plural
nominative न्यूनम् (nyū̀nam) न्यूने (nyū̀ne) न्यूनानि (nyū̀nāni)
न्यूना¹ (nyū̀nā¹)
vocative न्यून (nyū́na) न्यूने (nyū́ne) न्यूनानि (nyū́nāni)
न्यूना¹ (nyū́nā¹)
accusative न्यूनम् (nyū̀nam) न्यूने (nyū̀ne) न्यूनानि (nyū̀nāni)
न्यूना¹ (nyū̀nā¹)
instrumental न्यूनेन (nyū̀nena) न्यूनाभ्याम् (nyū̀nābhyām) न्यूनैः (nyū̀naiḥ)
न्यूनेभिः¹ (nyū̀nebhiḥ¹)
dative न्यूनाय (nyū̀nāya) न्यूनाभ्याम् (nyū̀nābhyām) न्यूनेभ्यः (nyū̀nebhyaḥ)
ablative न्यूनात् (nyū̀nāt) न्यूनाभ्याम् (nyū̀nābhyām) न्यूनेभ्यः (nyū̀nebhyaḥ)
genitive न्यूनस्य (nyū̀nasya) न्यूनयोः (nyū̀nayoḥ) न्यूनानाम् (nyū̀nānām)
locative न्यूने (nyū̀ne) न्यूनयोः (nyū̀nayoḥ) न्यूनेषु (nyū̀neṣu)
  • ¹Vedic

Descendants

[edit]

Further reading

[edit]