Jump to content

निरामय

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

    Borrowed from Sanskrit निरामय (nirāmaya).

    Pronunciation

    [edit]
    • (Delhi) IPA(key): /nɪ.ɾɑː.məj/, [nɪ.ɾäː.mɐj]

    Adjective

    [edit]

    निरामय (nirāmay) (indeclinable)

    1. free from disease, healthy
      Synonyms: नीरोग (nīrog), स्वस्थ (svasth), तंदुरुस्त (tandurust)

    Derived terms

    [edit]

    References

    [edit]

    Sanskrit

    [edit]

    Alternative scripts

    [edit]

    Etymology

    [edit]

      From निस्- (nis-, negating prefix) +‎ आमय (āmaya, disease).

      Pronunciation

      [edit]

      Adjective

      [edit]

      निरामय (nirāmaya) stem

      1. free from illness, healthy, well
        Synonyms: नीरोग (nīroga), अरोग (aroga)
        • c. 500 BCE – 100 BCE, Rāmāyaṇa 1.1.90:
          प्रहृष्टमुदितो लोकस् तुष्टः पुष्टस् सुधार्मिकः ।
          निरामयो ह्य् अरोगश् च दुर्भिक्षभयवर्जितः ॥
          prahṛṣṭamudito lokas tuṣṭaḥ puṣṭas sudhārmikaḥ.
          nirāmayo hy arogaś ca durbhikṣabhayavarjitaḥ.
          The world was happy and rejoicing, contended and nourished, righteous, healthy and devoid of disease, and free from fear of famine.

      Declension

      [edit]
      Masculine a-stem declension of निरामय
      singular dual plural
      nominative निरामयः (nirāmayaḥ) निरामयौ (nirāmayau)
      निरामया¹ (nirāmayā¹)
      निरामयाः (nirāmayāḥ)
      निरामयासः¹ (nirāmayāsaḥ¹)
      vocative निरामय (nirāmaya) निरामयौ (nirāmayau)
      निरामया¹ (nirāmayā¹)
      निरामयाः (nirāmayāḥ)
      निरामयासः¹ (nirāmayāsaḥ¹)
      accusative निरामयम् (nirāmayam) निरामयौ (nirāmayau)
      निरामया¹ (nirāmayā¹)
      निरामयान् (nirāmayān)
      instrumental निरामयेण (nirāmayeṇa) निरामयाभ्याम् (nirāmayābhyām) निरामयैः (nirāmayaiḥ)
      निरामयेभिः¹ (nirāmayebhiḥ¹)
      dative निरामयाय (nirāmayāya) निरामयाभ्याम् (nirāmayābhyām) निरामयेभ्यः (nirāmayebhyaḥ)
      ablative निरामयात् (nirāmayāt) निरामयाभ्याम् (nirāmayābhyām) निरामयेभ्यः (nirāmayebhyaḥ)
      genitive निरामयस्य (nirāmayasya) निरामययोः (nirāmayayoḥ) निरामयाणाम् (nirāmayāṇām)
      locative निरामये (nirāmaye) निरामययोः (nirāmayayoḥ) निरामयेषु (nirāmayeṣu)
      • ¹Vedic
      Feminine ā-stem declension of निरामया
      singular dual plural
      nominative निरामया (nirāmayā) निरामये (nirāmaye) निरामयाः (nirāmayāḥ)
      vocative निरामये (nirāmaye) निरामये (nirāmaye) निरामयाः (nirāmayāḥ)
      accusative निरामयाम् (nirāmayām) निरामये (nirāmaye) निरामयाः (nirāmayāḥ)
      instrumental निरामयया (nirāmayayā)
      निरामया¹ (nirāmayā¹)
      निरामयाभ्याम् (nirāmayābhyām) निरामयाभिः (nirāmayābhiḥ)
      dative निरामयायै (nirāmayāyai) निरामयाभ्याम् (nirāmayābhyām) निरामयाभ्यः (nirāmayābhyaḥ)
      ablative निरामयायाः (nirāmayāyāḥ)
      निरामयायै² (nirāmayāyai²)
      निरामयाभ्याम् (nirāmayābhyām) निरामयाभ्यः (nirāmayābhyaḥ)
      genitive निरामयायाः (nirāmayāyāḥ)
      निरामयायै² (nirāmayāyai²)
      निरामययोः (nirāmayayoḥ) निरामयाणाम् (nirāmayāṇām)
      locative निरामयायाम् (nirāmayāyām) निरामययोः (nirāmayayoḥ) निरामयासु (nirāmayāsu)
      • ¹Vedic
      • ²Brāhmaṇas
      Neuter a-stem declension of निरामय
      singular dual plural
      nominative निरामयम् (nirāmayam) निरामये (nirāmaye) निरामयाणि (nirāmayāṇi)
      निरामया¹ (nirāmayā¹)
      vocative निरामय (nirāmaya) निरामये (nirāmaye) निरामयाणि (nirāmayāṇi)
      निरामया¹ (nirāmayā¹)
      accusative निरामयम् (nirāmayam) निरामये (nirāmaye) निरामयाणि (nirāmayāṇi)
      निरामया¹ (nirāmayā¹)
      instrumental निरामयेण (nirāmayeṇa) निरामयाभ्याम् (nirāmayābhyām) निरामयैः (nirāmayaiḥ)
      निरामयेभिः¹ (nirāmayebhiḥ¹)
      dative निरामयाय (nirāmayāya) निरामयाभ्याम् (nirāmayābhyām) निरामयेभ्यः (nirāmayebhyaḥ)
      ablative निरामयात् (nirāmayāt) निरामयाभ्याम् (nirāmayābhyām) निरामयेभ्यः (nirāmayebhyaḥ)
      genitive निरामयस्य (nirāmayasya) निरामययोः (nirāmayayoḥ) निरामयाणाम् (nirāmayāṇām)
      locative निरामये (nirāmaye) निरामययोः (nirāmayayoḥ) निरामयेषु (nirāmayeṣu)
      • ¹Vedic

      References

      [edit]
      • Monier Williams (1899) “निरामय”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 540, column 2.
      • Hellwig, Oliver (2010–2025) “nirāmaya”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.