Jump to content

निरन्तर

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

From निर्- (nir-) +‎ अन्तर (antara).

Pronunciation

[edit]

Adjective

[edit]

निरन्तर (nirántara) stem

  1. dense, full
  2. close
  3. perpetual, uninterrupted, constant

Declension

[edit]
Masculine a-stem declension of निरन्तर
singular dual plural
nominative निरन्तरः (nirántaraḥ) निरन्तरौ (nirántarau)
निरन्तरा¹ (nirántarā¹)
निरन्तराः (nirántarāḥ)
निरन्तरासः¹ (nirántarāsaḥ¹)
vocative निरन्तर (nírantara) निरन्तरौ (nírantarau)
निरन्तरा¹ (nírantarā¹)
निरन्तराः (nírantarāḥ)
निरन्तरासः¹ (nírantarāsaḥ¹)
accusative निरन्तरम् (nirántaram) निरन्तरौ (nirántarau)
निरन्तरा¹ (nirántarā¹)
निरन्तरान् (nirántarān)
instrumental निरन्तरेण (nirántareṇa) निरन्तराभ्याम् (nirántarābhyām) निरन्तरैः (nirántaraiḥ)
निरन्तरेभिः¹ (nirántarebhiḥ¹)
dative निरन्तराय (nirántarāya) निरन्तराभ्याम् (nirántarābhyām) निरन्तरेभ्यः (nirántarebhyaḥ)
ablative निरन्तरात् (nirántarāt) निरन्तराभ्याम् (nirántarābhyām) निरन्तरेभ्यः (nirántarebhyaḥ)
genitive निरन्तरस्य (nirántarasya) निरन्तरयोः (nirántarayoḥ) निरन्तराणाम् (nirántarāṇām)
locative निरन्तरे (nirántare) निरन्तरयोः (nirántarayoḥ) निरन्तरेषु (nirántareṣu)
  • ¹Vedic
Feminine ā-stem declension of निरन्तरा
singular dual plural
nominative निरन्तरा (nirántarā) निरन्तरे (nirántare) निरन्तराः (nirántarāḥ)
vocative निरन्तरे (nírantare) निरन्तरे (nírantare) निरन्तराः (nírantarāḥ)
accusative निरन्तराम् (nirántarām) निरन्तरे (nirántare) निरन्तराः (nirántarāḥ)
instrumental निरन्तरया (nirántarayā)
निरन्तरा¹ (nirántarā¹)
निरन्तराभ्याम् (nirántarābhyām) निरन्तराभिः (nirántarābhiḥ)
dative निरन्तरायै (nirántarāyai) निरन्तराभ्याम् (nirántarābhyām) निरन्तराभ्यः (nirántarābhyaḥ)
ablative निरन्तरायाः (nirántarāyāḥ)
निरन्तरायै² (nirántarāyai²)
निरन्तराभ्याम् (nirántarābhyām) निरन्तराभ्यः (nirántarābhyaḥ)
genitive निरन्तरायाः (nirántarāyāḥ)
निरन्तरायै² (nirántarāyai²)
निरन्तरयोः (nirántarayoḥ) निरन्तराणाम् (nirántarāṇām)
locative निरन्तरायाम् (nirántarāyām) निरन्तरयोः (nirántarayoḥ) निरन्तरासु (nirántarāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of निरन्तर
singular dual plural
nominative निरन्तरम् (nirántaram) निरन्तरे (nirántare) निरन्तराणि (nirántarāṇi)
निरन्तरा¹ (nirántarā¹)
vocative निरन्तर (nírantara) निरन्तरे (nírantare) निरन्तराणि (nírantarāṇi)
निरन्तरा¹ (nírantarā¹)
accusative निरन्तरम् (nirántaram) निरन्तरे (nirántare) निरन्तराणि (nirántarāṇi)
निरन्तरा¹ (nirántarā¹)
instrumental निरन्तरेण (nirántareṇa) निरन्तराभ्याम् (nirántarābhyām) निरन्तरैः (nirántaraiḥ)
निरन्तरेभिः¹ (nirántarebhiḥ¹)
dative निरन्तराय (nirántarāya) निरन्तराभ्याम् (nirántarābhyām) निरन्तरेभ्यः (nirántarebhyaḥ)
ablative निरन्तरात् (nirántarāt) निरन्तराभ्याम् (nirántarābhyām) निरन्तरेभ्यः (nirántarebhyaḥ)
genitive निरन्तरस्य (nirántarasya) निरन्तरयोः (nirántarayoḥ) निरन्तराणाम् (nirántarāṇām)
locative निरन्तरे (nirántare) निरन्तरयोः (nirántarayoḥ) निरन्तरेषु (nirántareṣu)
  • ¹Vedic

Derived terms

[edit]

Descendants

[edit]

References

[edit]