नाशन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

Vṛddhi derivative of नशन (naśana)

Pronunciation

[edit]

Noun

[edit]

नाशन (nāśana) stemn

  1. destruction, removal
  2. causing to be lost or perish

Declension

[edit]
Neuter a-stem declension of नाशन (nāśana)
Singular Dual Plural
Nominative नाशनम्
nāśanam
नाशने
nāśane
नाशनानि / नाशना¹
nāśanāni / nāśanā¹
Vocative नाशन
nāśana
नाशने
nāśane
नाशनानि / नाशना¹
nāśanāni / nāśanā¹
Accusative नाशनम्
nāśanam
नाशने
nāśane
नाशनानि / नाशना¹
nāśanāni / nāśanā¹
Instrumental नाशनेन
nāśanena
नाशनाभ्याम्
nāśanābhyām
नाशनैः / नाशनेभिः¹
nāśanaiḥ / nāśanebhiḥ¹
Dative नाशनाय
nāśanāya
नाशनाभ्याम्
nāśanābhyām
नाशनेभ्यः
nāśanebhyaḥ
Ablative नाशनात्
nāśanāt
नाशनाभ्याम्
nāśanābhyām
नाशनेभ्यः
nāśanebhyaḥ
Genitive नाशनस्य
nāśanasya
नाशनयोः
nāśanayoḥ
नाशनानाम्
nāśanānām
Locative नाशने
nāśane
नाशनयोः
nāśanayoḥ
नाशनेषु
nāśaneṣu
Notes
  • ¹Vedic

Descendants

[edit]
  • Telugu: నాశనము (nāśanamu) (learned)