नशन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root नश् (naś, to perish, disappear)

Pronunciation

[edit]

Noun

[edit]

नशन (naśana) stemn

  1. demolition, ruin, destruction, annihilation
  2. extinction, disappearance

Declension

[edit]
Neuter a-stem declension of नशन (naśana)
Singular Dual Plural
Nominative नशनम्
naśanam
नशने
naśane
नशनानि / नशना¹
naśanāni / naśanā¹
Vocative नशन
naśana
नशने
naśane
नशनानि / नशना¹
naśanāni / naśanā¹
Accusative नशनम्
naśanam
नशने
naśane
नशनानि / नशना¹
naśanāni / naśanā¹
Instrumental नशनेन
naśanena
नशनाभ्याम्
naśanābhyām
नशनैः / नशनेभिः¹
naśanaiḥ / naśanebhiḥ¹
Dative नशनाय
naśanāya
नशनाभ्याम्
naśanābhyām
नशनेभ्यः
naśanebhyaḥ
Ablative नशनात्
naśanāt
नशनाभ्याम्
naśanābhyām
नशनेभ्यः
naśanebhyaḥ
Genitive नशनस्य
naśanasya
नशनयोः
naśanayoḥ
नशनानाम्
naśanānām
Locative नशने
naśane
नशनयोः
naśanayoḥ
नशनेषु
naśaneṣu
Notes
  • ¹Vedic

Derived terms

[edit]