नारायण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

From Sanskrit नारायण (nārāyaṇa).

Pronunciation

[edit]
  • (Delhi) IPA(key): /nɑː.ɾɑː.jəɳ/, [näː.ɾäː.jɐ̃ɳ]

Proper noun

[edit]

नारायण (nārāyaṇm

  1. (Hinduism) Narayana, the god Vishnu; God
    हे नारायणhe nārāyaṇO God!

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Tatpuruṣa compound of नर (nara, man) +‎ अयन (ayana, eternal).

Pronunciation

[edit]

Adjective

[edit]

नारायण (nārāyaṇa) stem

  1. of or pertaining to Narayana or Krishna

Declension

[edit]
Masculine a-stem declension of नारायण (nārāyaṇa)
Singular Dual Plural
Nominative नारायणः
nārāyaṇaḥ
नारायणौ
nārāyaṇau
नारायणाः
nārāyaṇāḥ
Vocative नारायण
nārāyaṇa
नारायणौ
nārāyaṇau
नारायणाः
nārāyaṇāḥ
Accusative नारायणम्
nārāyaṇam
नारायणौ
nārāyaṇau
नारायणान्
nārāyaṇān
Instrumental नारायणेन
nārāyaṇena
नारायणाभ्याम्
nārāyaṇābhyām
नारायणैः
nārāyaṇaiḥ
Dative नारायणाय
nārāyaṇāya
नारायणाभ्याम्
nārāyaṇābhyām
नारायणेभ्यः
nārāyaṇebhyaḥ
Ablative नारायणात्
nārāyaṇāt
नारायणाभ्याम्
nārāyaṇābhyām
नारायणेभ्यः
nārāyaṇebhyaḥ
Genitive नारायणस्य
nārāyaṇasya
नारायणयोः
nārāyaṇayoḥ
नारायणानाम्
nārāyaṇānām
Locative नारायणे
nārāyaṇe
नारायणयोः
nārāyaṇayoḥ
नारायणेषु
nārāyaṇeṣu
Feminine ī-stem declension of नारायणी (nārāyaṇī)
Singular Dual Plural
Nominative नारायणी
nārāyaṇī
नारायण्यौ
nārāyaṇyau
नारायण्यः
nārāyaṇyaḥ
Vocative नारायणि
nārāyaṇi
नारायण्यौ
nārāyaṇyau
नारायण्यः
nārāyaṇyaḥ
Accusative नारायणीम्
nārāyaṇīm
नारायण्यौ
nārāyaṇyau
नारायणीः
nārāyaṇīḥ
Instrumental नारायण्या
nārāyaṇyā
नारायणीभ्याम्
nārāyaṇībhyām
नारायणीभिः
nārāyaṇībhiḥ
Dative नारायण्यै
nārāyaṇyai
नारायणीभ्याम्
nārāyaṇībhyām
नारायणीभ्यः
nārāyaṇībhyaḥ
Ablative नारायण्याः
nārāyaṇyāḥ
नारायणीभ्याम्
nārāyaṇībhyām
नारायणीभ्यः
nārāyaṇībhyaḥ
Genitive नारायण्याः
nārāyaṇyāḥ
नारायण्योः
nārāyaṇyoḥ
नारायणीनाम्
nārāyaṇīnām
Locative नारायण्याम्
nārāyaṇyām
नारायण्योः
nārāyaṇyoḥ
नारायणीषु
nārāyaṇīṣu
Neuter a-stem declension of नारायण (nārāyaṇa)
Singular Dual Plural
Nominative नारायणम्
nārāyaṇam
नारायणे
nārāyaṇe
नारायणानि
nārāyaṇāni
Vocative नारायण
nārāyaṇa
नारायणे
nārāyaṇe
नारायणानि
nārāyaṇāni
Accusative नारायणम्
nārāyaṇam
नारायणे
nārāyaṇe
नारायणानि
nārāyaṇāni
Instrumental नारायणेन
nārāyaṇena
नारायणाभ्याम्
nārāyaṇābhyām
नारायणैः
nārāyaṇaiḥ
Dative नारायणाय
nārāyaṇāya
नारायणाभ्याम्
nārāyaṇābhyām
नारायणेभ्यः
nārāyaṇebhyaḥ
Ablative नारायणात्
nārāyaṇāt
नारायणाभ्याम्
nārāyaṇābhyām
नारायणेभ्यः
nārāyaṇebhyaḥ
Genitive नारायणस्य
nārāyaṇasya
नारायणयोः
nārāyaṇayoḥ
नारायणानाम्
nārāyaṇānām
Locative नारायणे
nārāyaṇe
नारायणयोः
nārāyaṇayoḥ
नारायणेषु
nārāyaṇeṣu

Noun

[edit]

नारायण (nārāyaṇa) stemn

  1. name of the ground on the banks of the Ganges for a distance of 4 cubits from the water
  2. a particular medicinal powder
  3. a medical oil expressed from various plants

Declension

[edit]
Neuter a-stem declension of नारायण (nārāyaṇa)
Singular Dual Plural
Nominative नारायणम्
nārāyaṇam
नारायणे
nārāyaṇe
नारायणानि
nārāyaṇāni
Vocative नारायण
nārāyaṇa
नारायणे
nārāyaṇe
नारायणानि
nārāyaṇāni
Accusative नारायणम्
nārāyaṇam
नारायणे
nārāyaṇe
नारायणानि
nārāyaṇāni
Instrumental नारायणेन
nārāyaṇena
नारायणाभ्याम्
nārāyaṇābhyām
नारायणैः
nārāyaṇaiḥ
Dative नारायणाय
nārāyaṇāya
नारायणाभ्याम्
nārāyaṇābhyām
नारायणेभ्यः
nārāyaṇebhyaḥ
Ablative नारायणात्
nārāyaṇāt
नारायणाभ्याम्
nārāyaṇābhyām
नारायणेभ्यः
nārāyaṇebhyaḥ
Genitive नारायणस्य
nārāyaṇasya
नारायणयोः
nārāyaṇayoḥ
नारायणानाम्
nārāyaṇānām
Locative नारायणे
nārāyaṇe
नारायणयोः
nārāyaṇayoḥ
नारायणेषु
nārāyaṇeṣu

Proper noun

[edit]

नारायण (nārāyaṇa) stemm

  1. (Hinduism) an epithet of Vishnu and Krishna

Declension

[edit]
Masculine a-stem declension of नारायण (nārāyaṇa)
Singular Dual Plural
Nominative नारायणः
nārāyaṇaḥ
नारायणौ
nārāyaṇau
नारायणाः
nārāyaṇāḥ
Vocative नारायण
nārāyaṇa
नारायणौ
nārāyaṇau
नारायणाः
nārāyaṇāḥ
Accusative नारायणम्
nārāyaṇam
नारायणौ
nārāyaṇau
नारायणान्
nārāyaṇān
Instrumental नारायणेन
nārāyaṇena
नारायणाभ्याम्
nārāyaṇābhyām
नारायणैः
nārāyaṇaiḥ
Dative नारायणाय
nārāyaṇāya
नारायणाभ्याम्
nārāyaṇābhyām
नारायणेभ्यः
nārāyaṇebhyaḥ
Ablative नारायणात्
nārāyaṇāt
नारायणाभ्याम्
nārāyaṇābhyām
नारायणेभ्यः
nārāyaṇebhyaḥ
Genitive नारायणस्य
nārāyaṇasya
नारायणयोः
nārāyaṇayoḥ
नारायणानाम्
nārāyaṇānām
Locative नारायणे
nārāyaṇe
नारायणयोः
nārāyaṇayoḥ
नारायणेषु
nārāyaṇeṣu

Descendants

[edit]