Jump to content

नववर्ष

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Sanskritic karmadhāraya compound of नव (nav) +‎ वर्ष (varṣ).

Pronunciation

[edit]
  • (Delhi) IPA(key): /nəʋ.ʋəɾʂ/, [nɐʋ.ʋɐɾʃ]

Noun

[edit]

नववर्ष (navvarṣm

  1. New Year
    Synonym: नया साल (nayā sāl)
    नववर्ष की शुभकामनाएँ!navvarṣ kī śubhkāmnāẽ!Best wishes of New Year!

Declension

[edit]

Alternative forms

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Karmadhāraya compound of नव (nava) +‎ वर्ष (varṣa).

Pronunciation

[edit]

Noun

[edit]

नववर्ष (navavarṣa) stemm or n

  1. (New Sanskrit) New Year
    • 1990, Jagannath Vedalankar, Saralasaṃskr̥tasaraṇiḥ[1], Sri Aurobindo Ashram, →ISBN, page 132:
      नववर्षस्य अयं प्रथमः दिवसः, इयं प्रथमा रात्रिः []
      navavarṣasya ayaṃ prathamaḥ divasaḥ, iyaṃ prathamā rātriḥ []
      This is the first day and night of the New Year; this is the first day
    • 2020, Phoolkanta Chawla, संस्कृत-मञ्जूषा [Sanskrit textbook for class 6 ICSE], New Saraswati House India, →ISBN, page 83:
      सः पौत्रं वदति—“वत्स! अहं प्रसन्नः अस्मि। सफलः भव। नववर्षः शुभः अस्तु।” “धन्यवादाः पितामह, भवते अपि नववर्षं शुभं भवतु।”
      saḥ pautraṃ vadati—“vatsa! ahaṃ prasannaḥ asmi. saphalaḥ bhava. navavarṣaḥ śubhaḥ astu.” “dhanyavādāḥ pitāmaha, bhavate api navavarṣaṃ śubhaṃ bhavatu.”
      He says to his grandson—“My dear child! I am happy. May you be successful. May the New Year be auspicious.” “Thank you, grandfather, may the New Year be auspicious for you too.”

Declension

[edit]
Masculine a-stem declension of नववर्ष
singular dual plural
nominative नववर्षः (navavarṣaḥ) नववर्षौ (navavarṣau) नववर्षाः (navavarṣāḥ)
vocative नववर्ष (navavarṣa) नववर्षौ (navavarṣau) नववर्षाः (navavarṣāḥ)
accusative नववर्षम् (navavarṣam) नववर्षौ (navavarṣau) नववर्षान् (navavarṣān)
instrumental नववर्षेण (navavarṣeṇa) नववर्षाभ्याम् (navavarṣābhyām) नववर्षैः (navavarṣaiḥ)
dative नववर्षाय (navavarṣāya) नववर्षाभ्याम् (navavarṣābhyām) नववर्षेभ्यः (navavarṣebhyaḥ)
ablative नववर्षात् (navavarṣāt) नववर्षाभ्याम् (navavarṣābhyām) नववर्षेभ्यः (navavarṣebhyaḥ)
genitive नववर्षस्य (navavarṣasya) नववर्षयोः (navavarṣayoḥ) नववर्षाणाम् (navavarṣāṇām)
locative नववर्षे (navavarṣe) नववर्षयोः (navavarṣayoḥ) नववर्षेषु (navavarṣeṣu)
Neuter a-stem declension of नववर्ष
singular dual plural
nominative नववर्षम् (navavarṣam) नववर्षे (navavarṣe) नववर्षाणि (navavarṣāṇi)
vocative नववर्ष (navavarṣa) नववर्षे (navavarṣe) नववर्षाणि (navavarṣāṇi)
accusative नववर्षम् (navavarṣam) नववर्षे (navavarṣe) नववर्षाणि (navavarṣāṇi)
instrumental नववर्षेण (navavarṣeṇa) नववर्षाभ्याम् (navavarṣābhyām) नववर्षैः (navavarṣaiḥ)
dative नववर्षाय (navavarṣāya) नववर्षाभ्याम् (navavarṣābhyām) नववर्षेभ्यः (navavarṣebhyaḥ)
ablative नववर्षात् (navavarṣāt) नववर्षाभ्याम् (navavarṣābhyām) नववर्षेभ्यः (navavarṣebhyaḥ)
genitive नववर्षस्य (navavarṣasya) नववर्षयोः (navavarṣayoḥ) नववर्षाणाम् (navavarṣāṇām)
locative नववर्षे (navavarṣe) नववर्षयोः (navavarṣayoḥ) नववर्षेषु (navavarṣeṣu)