Jump to content

नक्षत्र

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit नक्षत्र (nákṣatra).

Pronunciation

[edit]
  • (Delhi) IPA(key): /nək.ʂət̪.ɾᵊ/, [nɐk.ʃɐt̪.ɾᵊ]

Noun

[edit]

नक्षत्र (nakṣatram

  1. star or any astronomical object
  2. constellation

Declension

[edit]

Synonyms

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Possibly from an earlier *nák-kṣatra (ruling over the night), from नक् (nák, night) + क्षत्र (kṣatra, dominion, rule). Alternatively, from the root नक्ष् (nakṣ, to reach).

Pronunciation

[edit]

Noun

[edit]

नक्षत्र (nákṣatra) stemn or m

  1. a star or any heavenly body
    Synonyms: स्तृ (stṛ), तृ (tṛ)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.50.2:
      अप॒ त्ये ता॒यवो॑ यथा॒ नक्ष॑त्रा यन्त्य॒क्तुभिः॑ ।
      सूरा॑य वि॒श्वच॑क्षसे ॥
      ápa tyé tāyávo yathā nákṣatrā yantyaktúbhiḥ.
      sū́rāya viśvácakṣase.
      The stars pass away, like thieves, together with their beams,
      Before the all-beholding Sun.
  2. the Sun
  3. an asterism or constellation through which the moon passes, a lunar mansion

Declension

[edit]
Neuter a-stem declension of नक्षत्र
singular dual plural
nominative नक्षत्रम् (nákṣatram) नक्षत्रे (nákṣatre) नक्षत्राणि (nákṣatrāṇi)
नक्षत्रा¹ (nákṣatrā¹)
vocative नक्षत्र (nákṣatra) नक्षत्रे (nákṣatre) नक्षत्राणि (nákṣatrāṇi)
नक्षत्रा¹ (nákṣatrā¹)
accusative नक्षत्रम् (nákṣatram) नक्षत्रे (nákṣatre) नक्षत्राणि (nákṣatrāṇi)
नक्षत्रा¹ (nákṣatrā¹)
instrumental नक्षत्रेण (nákṣatreṇa) नक्षत्राभ्याम् (nákṣatrābhyām) नक्षत्रैः (nákṣatraiḥ)
नक्षत्रेभिः¹ (nákṣatrebhiḥ¹)
dative नक्षत्राय (nákṣatrāya) नक्षत्राभ्याम् (nákṣatrābhyām) नक्षत्रेभ्यः (nákṣatrebhyaḥ)
ablative नक्षत्रात् (nákṣatrāt) नक्षत्राभ्याम् (nákṣatrābhyām) नक्षत्रेभ्यः (nákṣatrebhyaḥ)
genitive नक्षत्रस्य (nákṣatrasya) नक्षत्रयोः (nákṣatrayoḥ) नक्षत्राणाम् (nákṣatrāṇām)
locative नक्षत्रे (nákṣatre) नक्षत्रयोः (nákṣatrayoḥ) नक्षत्रेषु (nákṣatreṣu)
  • ¹Vedic
Masculine a-stem declension of नक्षत्र
singular dual plural
nominative नक्षत्रः (nákṣatraḥ) नक्षत्रौ (nákṣatrau)
नक्षत्रा¹ (nákṣatrā¹)
नक्षत्राः (nákṣatrāḥ)
नक्षत्रासः¹ (nákṣatrāsaḥ¹)
vocative नक्षत्र (nákṣatra) नक्षत्रौ (nákṣatrau)
नक्षत्रा¹ (nákṣatrā¹)
नक्षत्राः (nákṣatrāḥ)
नक्षत्रासः¹ (nákṣatrāsaḥ¹)
accusative नक्षत्रम् (nákṣatram) नक्षत्रौ (nákṣatrau)
नक्षत्रा¹ (nákṣatrā¹)
नक्षत्रान् (nákṣatrān)
instrumental नक्षत्रेण (nákṣatreṇa) नक्षत्राभ्याम् (nákṣatrābhyām) नक्षत्रैः (nákṣatraiḥ)
नक्षत्रेभिः¹ (nákṣatrebhiḥ¹)
dative नक्षत्राय (nákṣatrāya) नक्षत्राभ्याम् (nákṣatrābhyām) नक्षत्रेभ्यः (nákṣatrebhyaḥ)
ablative नक्षत्रात् (nákṣatrāt) नक्षत्राभ्याम् (nákṣatrābhyām) नक्षत्रेभ्यः (nákṣatrebhyaḥ)
genitive नक्षत्रस्य (nákṣatrasya) नक्षत्रयोः (nákṣatrayoḥ) नक्षत्राणाम् (nákṣatrāṇām)
locative नक्षत्रे (nákṣatre) नक्षत्रयोः (nákṣatrayoḥ) नक्षत्रेषु (nákṣatreṣu)
  • ¹Vedic

Derived terms

[edit]

Descendants

[edit]

Borrowed terms

References

[edit]
  • Monier Williams (1899) “नक्षत्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 524, column 2.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 4
  • Turner, Ralph Lilley (1969–1985) “nákṣatra”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 397