Jump to content

ध्रुव

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Inherited from Proto-Indo-Aryan *dʰruwás, from Proto-Indo-Iranian *dʰruwás (fixed, firm, strong), from Proto-Indo-European *dʰru-wó-s, from *dʰer-us ~ *dʰr-éws + *-wós, from *dʰer- (to support, hold) +‎ *-us. Cognate with Avestan 𐬛𐬭𐬎𐬎𐬀 (druua), Old Persian 𐎯𐎽𐎺 (duruva, firm, certain), Persian درست (dorost, healthy).

Pronunciation

[edit]

Adjective

[edit]

ध्रुव (dhruvá) stem

  1. fixed, immovable
  2. firm, stable
  3. certain, sure, wis
    मृतस्य जन्म ध्रुवम्mṛtasya janma dhruvamfor the dead life (ie, reincarnation) is certain

Declension

[edit]
Masculine a-stem declension of ध्रुव
singular dual plural
nominative ध्रुवः (dhruváḥ) ध्रुवौ (dhruvaú)
ध्रुवा¹ (dhruvā́¹)
ध्रुवाः (dhruvā́ḥ)
ध्रुवासः¹ (dhruvā́saḥ¹)
vocative ध्रुव (dhrúva) ध्रुवौ (dhrúvau)
ध्रुवा¹ (dhrúvā¹)
ध्रुवाः (dhrúvāḥ)
ध्रुवासः¹ (dhrúvāsaḥ¹)
accusative ध्रुवम् (dhruvám) ध्रुवौ (dhruvaú)
ध्रुवा¹ (dhruvā́¹)
ध्रुवान् (dhruvā́n)
instrumental ध्रुवेण (dhruvéṇa) ध्रुवाभ्याम् (dhruvā́bhyām) ध्रुवैः (dhruvaíḥ)
ध्रुवेभिः¹ (dhruvébhiḥ¹)
dative ध्रुवाय (dhruvā́ya) ध्रुवाभ्याम् (dhruvā́bhyām) ध्रुवेभ्यः (dhruvébhyaḥ)
ablative ध्रुवात् (dhruvā́t) ध्रुवाभ्याम् (dhruvā́bhyām) ध्रुवेभ्यः (dhruvébhyaḥ)
genitive ध्रुवस्य (dhruvásya) ध्रुवयोः (dhruváyoḥ) ध्रुवाणाम् (dhruvā́ṇām)
locative ध्रुवे (dhruvé) ध्रुवयोः (dhruváyoḥ) ध्रुवेषु (dhruvéṣu)
  • ¹Vedic
Feminine ā-stem declension of ध्रुवा
singular dual plural
nominative ध्रुवा (dhruvā́) ध्रुवे (dhruvé) ध्रुवाः (dhruvā́ḥ)
vocative ध्रुवे (dhrúve) ध्रुवे (dhrúve) ध्रुवाः (dhrúvāḥ)
accusative ध्रुवाम् (dhruvā́m) ध्रुवे (dhruvé) ध्रुवाः (dhruvā́ḥ)
instrumental ध्रुवया (dhruváyā)
ध्रुवा¹ (dhruvā́¹)
ध्रुवाभ्याम् (dhruvā́bhyām) ध्रुवाभिः (dhruvā́bhiḥ)
dative ध्रुवायै (dhruvā́yai) ध्रुवाभ्याम् (dhruvā́bhyām) ध्रुवाभ्यः (dhruvā́bhyaḥ)
ablative ध्रुवायाः (dhruvā́yāḥ)
ध्रुवायै² (dhruvā́yai²)
ध्रुवाभ्याम् (dhruvā́bhyām) ध्रुवाभ्यः (dhruvā́bhyaḥ)
genitive ध्रुवायाः (dhruvā́yāḥ)
ध्रुवायै² (dhruvā́yai²)
ध्रुवयोः (dhruváyoḥ) ध्रुवाणाम् (dhruvā́ṇām)
locative ध्रुवायाम् (dhruvā́yām) ध्रुवयोः (dhruváyoḥ) ध्रुवासु (dhruvā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ध्रुव
singular dual plural
nominative ध्रुवम् (dhruvám) ध्रुवे (dhruvé) ध्रुवाणि (dhruvā́ṇi)
ध्रुवा¹ (dhruvā́¹)
vocative ध्रुव (dhrúva) ध्रुवे (dhrúve) ध्रुवाणि (dhrúvāṇi)
ध्रुवा¹ (dhrúvā¹)
accusative ध्रुवम् (dhruvám) ध्रुवे (dhruvé) ध्रुवाणि (dhruvā́ṇi)
ध्रुवा¹ (dhruvā́¹)
instrumental ध्रुवेण (dhruvéṇa) ध्रुवाभ्याम् (dhruvā́bhyām) ध्रुवैः (dhruvaíḥ)
ध्रुवेभिः¹ (dhruvébhiḥ¹)
dative ध्रुवाय (dhruvā́ya) ध्रुवाभ्याम् (dhruvā́bhyām) ध्रुवेभ्यः (dhruvébhyaḥ)
ablative ध्रुवात् (dhruvā́t) ध्रुवाभ्याम् (dhruvā́bhyām) ध्रुवेभ्यः (dhruvébhyaḥ)
genitive ध्रुवस्य (dhruvásya) ध्रुवयोः (dhruváyoḥ) ध्रुवाणाम् (dhruvā́ṇām)
locative ध्रुवे (dhruvé) ध्रुवयोः (dhruváyoḥ) ध्रुवेषु (dhruvéṣu)
  • ¹Vedic

Descendants

[edit]

Noun

[edit]

ध्रुव (dhruvá) stemm

  1. the celestial pole, the axis mundi
  2. a knot

Derived terms

[edit]

Descendants

[edit]

Proper noun

[edit]

ध्रुव (dhruva) stemm

  1. the star Polaris

Declension

[edit]
Masculine a-stem declension of ध्रुव
singular dual plural
nominative ध्रुवः (dhruvaḥ) ध्रुवौ (dhruvau)
ध्रुवा¹ (dhruvā¹)
ध्रुवाः (dhruvāḥ)
ध्रुवासः¹ (dhruvāsaḥ¹)
vocative ध्रुव (dhruva) ध्रुवौ (dhruvau)
ध्रुवा¹ (dhruvā¹)
ध्रुवाः (dhruvāḥ)
ध्रुवासः¹ (dhruvāsaḥ¹)
accusative ध्रुवम् (dhruvam) ध्रुवौ (dhruvau)
ध्रुवा¹ (dhruvā¹)
ध्रुवान् (dhruvān)
instrumental ध्रुवेण (dhruveṇa) ध्रुवाभ्याम् (dhruvābhyām) ध्रुवैः (dhruvaiḥ)
ध्रुवेभिः¹ (dhruvebhiḥ¹)
dative ध्रुवाय (dhruvāya) ध्रुवाभ्याम् (dhruvābhyām) ध्रुवेभ्यः (dhruvebhyaḥ)
ablative ध्रुवात् (dhruvāt) ध्रुवाभ्याम् (dhruvābhyām) ध्रुवेभ्यः (dhruvebhyaḥ)
genitive ध्रुवस्य (dhruvasya) ध्रुवयोः (dhruvayoḥ) ध्रुवाणाम् (dhruvāṇām)
locative ध्रुवे (dhruve) ध्रुवयोः (dhruvayoḥ) ध्रुवेषु (dhruveṣu)
  • ¹Vedic

References

[edit]