धिष्ण्य
Appearance
Sanskrit
[edit]Pronunciation
[edit]Adjective
[edit]धिष्ण्य • (dhíṣṇya) stem
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | धिष्ण्यः (dhíṣṇyaḥ) | धिष्ण्यौ (dhíṣṇyau) धिष्ण्या¹ (dhíṣṇyā¹) |
धिष्ण्याः (dhíṣṇyāḥ) धिष्ण्यासः¹ (dhíṣṇyāsaḥ¹) |
vocative | धिष्ण्य (dhíṣṇya) | धिष्ण्यौ (dhíṣṇyau) धिष्ण्या¹ (dhíṣṇyā¹) |
धिष्ण्याः (dhíṣṇyāḥ) धिष्ण्यासः¹ (dhíṣṇyāsaḥ¹) |
accusative | धिष्ण्यम् (dhíṣṇyam) | धिष्ण्यौ (dhíṣṇyau) धिष्ण्या¹ (dhíṣṇyā¹) |
धिष्ण्यान् (dhíṣṇyān) |
instrumental | धिष्ण्येन (dhíṣṇyena) | धिष्ण्याभ्याम् (dhíṣṇyābhyām) | धिष्ण्यैः (dhíṣṇyaiḥ) धिष्ण्येभिः¹ (dhíṣṇyebhiḥ¹) |
dative | धिष्ण्याय (dhíṣṇyāya) | धिष्ण्याभ्याम् (dhíṣṇyābhyām) | धिष्ण्येभ्यः (dhíṣṇyebhyaḥ) |
ablative | धिष्ण्यात् (dhíṣṇyāt) | धिष्ण्याभ्याम् (dhíṣṇyābhyām) | धिष्ण्येभ्यः (dhíṣṇyebhyaḥ) |
genitive | धिष्ण्यस्य (dhíṣṇyasya) | धिष्ण्ययोः (dhíṣṇyayoḥ) | धिष्ण्यानाम् (dhíṣṇyānām) |
locative | धिष्ण्ये (dhíṣṇye) | धिष्ण्ययोः (dhíṣṇyayoḥ) | धिष्ण्येषु (dhíṣṇyeṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | धिष्ण्या (dhíṣṇyā) | धिष्ण्ये (dhíṣṇye) | धिष्ण्याः (dhíṣṇyāḥ) |
vocative | धिष्ण्ये (dhíṣṇye) | धिष्ण्ये (dhíṣṇye) | धिष्ण्याः (dhíṣṇyāḥ) |
accusative | धिष्ण्याम् (dhíṣṇyām) | धिष्ण्ये (dhíṣṇye) | धिष्ण्याः (dhíṣṇyāḥ) |
instrumental | धिष्ण्यया (dhíṣṇyayā) धिष्ण्या¹ (dhíṣṇyā¹) |
धिष्ण्याभ्याम् (dhíṣṇyābhyām) | धिष्ण्याभिः (dhíṣṇyābhiḥ) |
dative | धिष्ण्यायै (dhíṣṇyāyai) | धिष्ण्याभ्याम् (dhíṣṇyābhyām) | धिष्ण्याभ्यः (dhíṣṇyābhyaḥ) |
ablative | धिष्ण्यायाः (dhíṣṇyāyāḥ) धिष्ण्यायै² (dhíṣṇyāyai²) |
धिष्ण्याभ्याम् (dhíṣṇyābhyām) | धिष्ण्याभ्यः (dhíṣṇyābhyaḥ) |
genitive | धिष्ण्यायाः (dhíṣṇyāyāḥ) धिष्ण्यायै² (dhíṣṇyāyai²) |
धिष्ण्ययोः (dhíṣṇyayoḥ) | धिष्ण्यानाम् (dhíṣṇyānām) |
locative | धिष्ण्यायाम् (dhíṣṇyāyām) | धिष्ण्ययोः (dhíṣṇyayoḥ) | धिष्ण्यासु (dhíṣṇyāsu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | धिष्ण्यम् (dhíṣṇyam) | धिष्ण्ये (dhíṣṇye) | धिष्ण्यानि (dhíṣṇyāni) धिष्ण्या¹ (dhíṣṇyā¹) |
vocative | धिष्ण्य (dhíṣṇya) | धिष्ण्ये (dhíṣṇye) | धिष्ण्यानि (dhíṣṇyāni) धिष्ण्या¹ (dhíṣṇyā¹) |
accusative | धिष्ण्यम् (dhíṣṇyam) | धिष्ण्ये (dhíṣṇye) | धिष्ण्यानि (dhíṣṇyāni) धिष्ण्या¹ (dhíṣṇyā¹) |
instrumental | धिष्ण्येन (dhíṣṇyena) | धिष्ण्याभ्याम् (dhíṣṇyābhyām) | धिष्ण्यैः (dhíṣṇyaiḥ) धिष्ण्येभिः¹ (dhíṣṇyebhiḥ¹) |
dative | धिष्ण्याय (dhíṣṇyāya) | धिष्ण्याभ्याम् (dhíṣṇyābhyām) | धिष्ण्येभ्यः (dhíṣṇyebhyaḥ) |
ablative | धिष्ण्यात् (dhíṣṇyāt) | धिष्ण्याभ्याम् (dhíṣṇyābhyām) | धिष्ण्येभ्यः (dhíṣṇyebhyaḥ) |
genitive | धिष्ण्यस्य (dhíṣṇyasya) | धिष्ण्ययोः (dhíṣṇyayoḥ) | धिष्ण्यानाम् (dhíṣṇyānām) |
locative | धिष्ण्ये (dhíṣṇye) | धिष्ण्ययोः (dhíṣṇyayoḥ) | धिष्ण्येषु (dhíṣṇyeṣu) |
- ¹Vedic