Jump to content

धिष्ण्य

From Wiktionary, the free dictionary

Sanskrit

[edit]

Pronunciation

[edit]

Adjective

[edit]

धिष्ण्य (dhíṣṇya) stem

  1. attentive
  2. devout
  3. placed upon an altar

Declension

[edit]
Masculine a-stem declension of धिष्ण्य
singular dual plural
nominative धिष्ण्यः (dhíṣṇyaḥ) धिष्ण्यौ (dhíṣṇyau)
धिष्ण्या¹ (dhíṣṇyā¹)
धिष्ण्याः (dhíṣṇyāḥ)
धिष्ण्यासः¹ (dhíṣṇyāsaḥ¹)
vocative धिष्ण्य (dhíṣṇya) धिष्ण्यौ (dhíṣṇyau)
धिष्ण्या¹ (dhíṣṇyā¹)
धिष्ण्याः (dhíṣṇyāḥ)
धिष्ण्यासः¹ (dhíṣṇyāsaḥ¹)
accusative धिष्ण्यम् (dhíṣṇyam) धिष्ण्यौ (dhíṣṇyau)
धिष्ण्या¹ (dhíṣṇyā¹)
धिष्ण्यान् (dhíṣṇyān)
instrumental धिष्ण्येन (dhíṣṇyena) धिष्ण्याभ्याम् (dhíṣṇyābhyām) धिष्ण्यैः (dhíṣṇyaiḥ)
धिष्ण्येभिः¹ (dhíṣṇyebhiḥ¹)
dative धिष्ण्याय (dhíṣṇyāya) धिष्ण्याभ्याम् (dhíṣṇyābhyām) धिष्ण्येभ्यः (dhíṣṇyebhyaḥ)
ablative धिष्ण्यात् (dhíṣṇyāt) धिष्ण्याभ्याम् (dhíṣṇyābhyām) धिष्ण्येभ्यः (dhíṣṇyebhyaḥ)
genitive धिष्ण्यस्य (dhíṣṇyasya) धिष्ण्ययोः (dhíṣṇyayoḥ) धिष्ण्यानाम् (dhíṣṇyānām)
locative धिष्ण्ये (dhíṣṇye) धिष्ण्ययोः (dhíṣṇyayoḥ) धिष्ण्येषु (dhíṣṇyeṣu)
  • ¹Vedic
Feminine ā-stem declension of धिष्ण्या
singular dual plural
nominative धिष्ण्या (dhíṣṇyā) धिष्ण्ये (dhíṣṇye) धिष्ण्याः (dhíṣṇyāḥ)
vocative धिष्ण्ये (dhíṣṇye) धिष्ण्ये (dhíṣṇye) धिष्ण्याः (dhíṣṇyāḥ)
accusative धिष्ण्याम् (dhíṣṇyām) धिष्ण्ये (dhíṣṇye) धिष्ण्याः (dhíṣṇyāḥ)
instrumental धिष्ण्यया (dhíṣṇyayā)
धिष्ण्या¹ (dhíṣṇyā¹)
धिष्ण्याभ्याम् (dhíṣṇyābhyām) धिष्ण्याभिः (dhíṣṇyābhiḥ)
dative धिष्ण्यायै (dhíṣṇyāyai) धिष्ण्याभ्याम् (dhíṣṇyābhyām) धिष्ण्याभ्यः (dhíṣṇyābhyaḥ)
ablative धिष्ण्यायाः (dhíṣṇyāyāḥ)
धिष्ण्यायै² (dhíṣṇyāyai²)
धिष्ण्याभ्याम् (dhíṣṇyābhyām) धिष्ण्याभ्यः (dhíṣṇyābhyaḥ)
genitive धिष्ण्यायाः (dhíṣṇyāyāḥ)
धिष्ण्यायै² (dhíṣṇyāyai²)
धिष्ण्ययोः (dhíṣṇyayoḥ) धिष्ण्यानाम् (dhíṣṇyānām)
locative धिष्ण्यायाम् (dhíṣṇyāyām) धिष्ण्ययोः (dhíṣṇyayoḥ) धिष्ण्यासु (dhíṣṇyāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of धिष्ण्य
singular dual plural
nominative धिष्ण्यम् (dhíṣṇyam) धिष्ण्ये (dhíṣṇye) धिष्ण्यानि (dhíṣṇyāni)
धिष्ण्या¹ (dhíṣṇyā¹)
vocative धिष्ण्य (dhíṣṇya) धिष्ण्ये (dhíṣṇye) धिष्ण्यानि (dhíṣṇyāni)
धिष्ण्या¹ (dhíṣṇyā¹)
accusative धिष्ण्यम् (dhíṣṇyam) धिष्ण्ये (dhíṣṇye) धिष्ण्यानि (dhíṣṇyāni)
धिष्ण्या¹ (dhíṣṇyā¹)
instrumental धिष्ण्येन (dhíṣṇyena) धिष्ण्याभ्याम् (dhíṣṇyābhyām) धिष्ण्यैः (dhíṣṇyaiḥ)
धिष्ण्येभिः¹ (dhíṣṇyebhiḥ¹)
dative धिष्ण्याय (dhíṣṇyāya) धिष्ण्याभ्याम् (dhíṣṇyābhyām) धिष्ण्येभ्यः (dhíṣṇyebhyaḥ)
ablative धिष्ण्यात् (dhíṣṇyāt) धिष्ण्याभ्याम् (dhíṣṇyābhyām) धिष्ण्येभ्यः (dhíṣṇyebhyaḥ)
genitive धिष्ण्यस्य (dhíṣṇyasya) धिष्ण्ययोः (dhíṣṇyayoḥ) धिष्ण्यानाम् (dhíṣṇyānām)
locative धिष्ण्ये (dhíṣṇye) धिष्ण्ययोः (dhíṣṇyayoḥ) धिष्ण्येषु (dhíṣṇyeṣu)
  • ¹Vedic