Jump to content

धार्मिक

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit धार्मिक (dhārmika).

Pronunciation

[edit]
  • (Delhi) IPA(key): /d̪ʱɑːɾ.mɪk/, [d̪ʱäːɾ.mɪk]

Adjective

[edit]

धार्मिक (dhārmik) (indeclinable, Urdu spelling دھارْمِک)

  1. religious
  2. sacred, divine
  3. devout, pious

Marathi

[edit]

Etymology

[edit]

Borrowed from Sanskrit धार्मिक (dhārmika)

Pronunciation

[edit]
  • IPA(key): /d̪ʱaɾ.mik/, [d̪ʱaɾ.miːk]

Adjective

[edit]

धार्मिक (dhārmik)

  1. religious

Derived terms

[edit]

References

[edit]
  • Berntsen, Maxine (1982–1983) “धार्मिक”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of धर्म (dhárma, virtue) + -इक (-ika).

Pronunciation

[edit]

Adjective

[edit]

धार्मिक (dhā́rmika) stem

  1. righteous , virtuous , pious
    • 900-1100 AD; copied later, Arlo Griffiths, Kunthea Chhom, “A problematic inscription (K.1237)”, in Udaya: Journal of Khmer Studies[1], volume 14 (PDF), Yosothor, published 2019, halshs-02168837, page 10:
      វិវធ៌យន្តិយេទេវ
      ភូមិទាសាំគ្ច*ធាម្ម៌ិកាះ
      ស្វគ្គ៌េតេសវ្វ៌ទេវេន
      បូជ្យន្តាន្និត្យសំបទះ ៕
      * Read គ្ច as ឝ្ច
      vivardhayanti ye deva
      bhūmidāsāṃś ca dhārmmikāḥ
      svargge te sarvvadevena
      pūjyantān nityasaṃpadaḥ ॥
      The pious ones who make the god's land and servants prosper, may they be honoured in heaven by all the gods and always be prosperous.
  2. resting on right , conformable to justice

Declension

[edit]
Masculine a-stem declension of धार्मिक
singular dual plural
nominative धार्मिकः (dhā́rmikaḥ) धार्मिकौ (dhā́rmikau)
धार्मिका¹ (dhā́rmikā¹)
धार्मिकाः (dhā́rmikāḥ)
धार्मिकासः¹ (dhā́rmikāsaḥ¹)
vocative धार्मिक (dhā́rmika) धार्मिकौ (dhā́rmikau)
धार्मिका¹ (dhā́rmikā¹)
धार्मिकाः (dhā́rmikāḥ)
धार्मिकासः¹ (dhā́rmikāsaḥ¹)
accusative धार्मिकम् (dhā́rmikam) धार्मिकौ (dhā́rmikau)
धार्मिका¹ (dhā́rmikā¹)
धार्मिकान् (dhā́rmikān)
instrumental धार्मिकेण (dhā́rmikeṇa) धार्मिकाभ्याम् (dhā́rmikābhyām) धार्मिकैः (dhā́rmikaiḥ)
धार्मिकेभिः¹ (dhā́rmikebhiḥ¹)
dative धार्मिकाय (dhā́rmikāya) धार्मिकाभ्याम् (dhā́rmikābhyām) धार्मिकेभ्यः (dhā́rmikebhyaḥ)
ablative धार्मिकात् (dhā́rmikāt) धार्मिकाभ्याम् (dhā́rmikābhyām) धार्मिकेभ्यः (dhā́rmikebhyaḥ)
genitive धार्मिकस्य (dhā́rmikasya) धार्मिकयोः (dhā́rmikayoḥ) धार्मिकाणाम् (dhā́rmikāṇām)
locative धार्मिके (dhā́rmike) धार्मिकयोः (dhā́rmikayoḥ) धार्मिकेषु (dhā́rmikeṣu)
  • ¹Vedic
Feminine ā-stem declension of धार्मिका
singular dual plural
nominative धार्मिका (dhā́rmikā) धार्मिके (dhā́rmike) धार्मिकाः (dhā́rmikāḥ)
vocative धार्मिके (dhā́rmike) धार्मिके (dhā́rmike) धार्मिकाः (dhā́rmikāḥ)
accusative धार्मिकाम् (dhā́rmikām) धार्मिके (dhā́rmike) धार्मिकाः (dhā́rmikāḥ)
instrumental धार्मिकया (dhā́rmikayā)
धार्मिका¹ (dhā́rmikā¹)
धार्मिकाभ्याम् (dhā́rmikābhyām) धार्मिकाभिः (dhā́rmikābhiḥ)
dative धार्मिकायै (dhā́rmikāyai) धार्मिकाभ्याम् (dhā́rmikābhyām) धार्मिकाभ्यः (dhā́rmikābhyaḥ)
ablative धार्मिकायाः (dhā́rmikāyāḥ)
धार्मिकायै² (dhā́rmikāyai²)
धार्मिकाभ्याम् (dhā́rmikābhyām) धार्मिकाभ्यः (dhā́rmikābhyaḥ)
genitive धार्मिकायाः (dhā́rmikāyāḥ)
धार्मिकायै² (dhā́rmikāyai²)
धार्मिकयोः (dhā́rmikayoḥ) धार्मिकाणाम् (dhā́rmikāṇām)
locative धार्मिकायाम् (dhā́rmikāyām) धार्मिकयोः (dhā́rmikayoḥ) धार्मिकासु (dhā́rmikāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of धार्मिक
singular dual plural
nominative धार्मिकम् (dhā́rmikam) धार्मिके (dhā́rmike) धार्मिकाणि (dhā́rmikāṇi)
धार्मिका¹ (dhā́rmikā¹)
vocative धार्मिक (dhā́rmika) धार्मिके (dhā́rmike) धार्मिकाणि (dhā́rmikāṇi)
धार्मिका¹ (dhā́rmikā¹)
accusative धार्मिकम् (dhā́rmikam) धार्मिके (dhā́rmike) धार्मिकाणि (dhā́rmikāṇi)
धार्मिका¹ (dhā́rmikā¹)
instrumental धार्मिकेण (dhā́rmikeṇa) धार्मिकाभ्याम् (dhā́rmikābhyām) धार्मिकैः (dhā́rmikaiḥ)
धार्मिकेभिः¹ (dhā́rmikebhiḥ¹)
dative धार्मिकाय (dhā́rmikāya) धार्मिकाभ्याम् (dhā́rmikābhyām) धार्मिकेभ्यः (dhā́rmikebhyaḥ)
ablative धार्मिकात् (dhā́rmikāt) धार्मिकाभ्याम् (dhā́rmikābhyām) धार्मिकेभ्यः (dhā́rmikebhyaḥ)
genitive धार्मिकस्य (dhā́rmikasya) धार्मिकयोः (dhā́rmikayoḥ) धार्मिकाणाम् (dhā́rmikāṇām)
locative धार्मिके (dhā́rmike) धार्मिकयोः (dhā́rmikayoḥ) धार्मिकेषु (dhā́rmikeṣu)
  • ¹Vedic

References

[edit]