Jump to content

द्वय

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *dwayás, from Proto-Indo-European *dwoy-ós.[1] Cognate with Ancient Greek δοιός (doiós), Lithuanian dvejì, Proto-Slavic *dъvojь, Old Norse Tveggi. Related to द्व (dva, two).

Pronunciation

[edit]

Adjective

[edit]

द्वय (dvayá) stem

  1. double, twofold

Declension

[edit]
Masculine a-stem declension of द्वय
singular dual plural
nominative द्वयः (dvayáḥ) द्वयौ (dvayaú)
द्वया¹ (dvayā́¹)
द्वयाः (dvayā́ḥ)
द्वयासः¹ (dvayā́saḥ¹)
vocative द्वय (dváya) द्वयौ (dváyau)
द्वया¹ (dváyā¹)
द्वयाः (dváyāḥ)
द्वयासः¹ (dváyāsaḥ¹)
accusative द्वयम् (dvayám) द्वयौ (dvayaú)
द्वया¹ (dvayā́¹)
द्वयान् (dvayā́n)
instrumental द्वयेन (dvayéna) द्वयाभ्याम् (dvayā́bhyām) द्वयैः (dvayaíḥ)
द्वयेभिः¹ (dvayébhiḥ¹)
dative द्वयाय (dvayā́ya) द्वयाभ्याम् (dvayā́bhyām) द्वयेभ्यः (dvayébhyaḥ)
ablative द्वयात् (dvayā́t) द्वयाभ्याम् (dvayā́bhyām) द्वयेभ्यः (dvayébhyaḥ)
genitive द्वयस्य (dvayásya) द्वययोः (dvayáyoḥ) द्वयानाम् (dvayā́nām)
locative द्वये (dvayé) द्वययोः (dvayáyoḥ) द्वयेषु (dvayéṣu)
  • ¹Vedic
Feminine ī-stem declension of द्वयी
singular dual plural
nominative द्वयी (dvayī) द्वय्यौ (dvayyau)
द्वयी¹ (dvayī¹)
द्वय्यः (dvayyaḥ)
द्वयीः¹ (dvayīḥ¹)
vocative द्वयि (dvayi) द्वय्यौ (dvayyau)
द्वयी¹ (dvayī¹)
द्वय्यः (dvayyaḥ)
द्वयीः¹ (dvayīḥ¹)
accusative द्वयीम् (dvayīm) द्वय्यौ (dvayyau)
द्वयी¹ (dvayī¹)
द्वयीः (dvayīḥ)
instrumental द्वय्या (dvayyā) द्वयीभ्याम् (dvayībhyām) द्वयीभिः (dvayībhiḥ)
dative द्वय्यै (dvayyai) द्वयीभ्याम् (dvayībhyām) द्वयीभ्यः (dvayībhyaḥ)
ablative द्वय्याः (dvayyāḥ)
द्वय्यै² (dvayyai²)
द्वयीभ्याम् (dvayībhyām) द्वयीभ्यः (dvayībhyaḥ)
genitive द्वय्याः (dvayyāḥ)
द्वय्यै² (dvayyai²)
द्वय्योः (dvayyoḥ) द्वयीनाम् (dvayīnām)
locative द्वय्याम् (dvayyām) द्वय्योः (dvayyoḥ) द्वयीषु (dvayīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of द्वय
singular dual plural
nominative द्वयम् (dvayám) द्वये (dvayé) द्वयानि (dvayā́ni)
द्वया¹ (dvayā́¹)
vocative द्वय (dváya) द्वये (dváye) द्वयानि (dváyāni)
द्वया¹ (dváyā¹)
accusative द्वयम् (dvayám) द्वये (dvayé) द्वयानि (dvayā́ni)
द्वया¹ (dvayā́¹)
instrumental द्वयेन (dvayéna) द्वयाभ्याम् (dvayā́bhyām) द्वयैः (dvayaíḥ)
द्वयेभिः¹ (dvayébhiḥ¹)
dative द्वयाय (dvayā́ya) द्वयाभ्याम् (dvayā́bhyām) द्वयेभ्यः (dvayébhyaḥ)
ablative द्वयात् (dvayā́t) द्वयाभ्याम् (dvayā́bhyām) द्वयेभ्यः (dvayébhyaḥ)
genitive द्वयस्य (dvayásya) द्वययोः (dvayáyoḥ) द्वयानाम् (dvayā́nām)
locative द्वये (dvayé) द्वययोः (dvayáyoḥ) द्वयेषु (dvayéṣu)
  • ¹Vedic

Noun

[edit]

द्वय (dvayá) stemn

  1. pair, couple (set of two)
    Synonyms: युग (yuga), द्वंद्व (dvaṃdva), युगल (yugala), युग्म (yugma)
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 2.94.17:
      अनेन वनवासेन मया प्राप्तं फलद्वयम्
      पितुश् चानृणता धर्मे भरतस्य प्रियं तथा ॥
      anena vanavāsena mayā prāptaṃ phaladvayam.
      pituś cānṛṇatā dharme bharatasya priyaṃ tathā.
      By this exile, I got two fruits: unindebtedness of my father in righteousness and pleasure of Bharata.
  2. duality, falsehood

Declension

[edit]
Neuter a-stem declension of द्वय
singular dual plural
nominative द्वयम् (dvayám) द्वये (dvayé) द्वयानि (dvayā́ni)
द्वया¹ (dvayā́¹)
vocative द्वय (dváya) द्वये (dváye) द्वयानि (dváyāni)
द्वया¹ (dváyā¹)
accusative द्वयम् (dvayám) द्वये (dvayé) द्वयानि (dvayā́ni)
द्वया¹ (dvayā́¹)
instrumental द्वयेन (dvayéna) द्वयाभ्याम् (dvayā́bhyām) द्वयैः (dvayaíḥ)
द्वयेभिः¹ (dvayébhiḥ¹)
dative द्वयाय (dvayā́ya) द्वयाभ्याम् (dvayā́bhyām) द्वयेभ्यः (dvayébhyaḥ)
ablative द्वयात् (dvayā́t) द्वयाभ्याम् (dvayā́bhyām) द्वयेभ्यः (dvayébhyaḥ)
genitive द्वयस्य (dvayásya) द्वययोः (dvayáyoḥ) द्वयानाम् (dvayā́nām)
locative द्वये (dvayé) द्वययोः (dvayáyoḥ) द्वयेषु (dvayéṣu)
  • ¹Vedic

References

[edit]
  1. ^ Mayrhofer, Manfred (1992–2001) “dvayá-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume I, Heidelberg: Carl Winter Universitätsverlag, page 763

Further reading

[edit]