Jump to content

द्युम्निन्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

From द्युम्न (dyumná).

Pronunciation

[edit]

Adjective

[edit]

द्युम्निन् (dyumnín) stem

  1. majestic, strong, powerful, inspired, fierce

Declension

[edit]
Masculine in-stem declension of द्युम्निन्
singular dual plural
nominative द्युम्नी (dyumnī́) द्युम्निनौ (dyumnínau)
द्युम्निना¹ (dyumnínā¹)
द्युम्निनः (dyumnínaḥ)
vocative द्युम्निन् (dyúmnin) द्युम्निनौ (dyúmninau)
द्युम्निना¹ (dyúmninā¹)
द्युम्निनः (dyúmninaḥ)
accusative द्युम्निनम् (dyumnínam) द्युम्निनौ (dyumnínau)
द्युम्निना¹ (dyumnínā¹)
द्युम्निनः (dyumnínaḥ)
instrumental द्युम्निना (dyumnínā) द्युम्निभ्याम् (dyumníbhyām) द्युम्निभिः (dyumníbhiḥ)
dative द्युम्निने (dyumníne) द्युम्निभ्याम् (dyumníbhyām) द्युम्निभ्यः (dyumníbhyaḥ)
ablative द्युम्निनः (dyumnínaḥ) द्युम्निभ्याम् (dyumníbhyām) द्युम्निभ्यः (dyumníbhyaḥ)
genitive द्युम्निनः (dyumnínaḥ) द्युम्निनोः (dyumnínoḥ) द्युम्निनाम् (dyumnínām)
locative द्युम्निनि (dyumníni) द्युम्निनोः (dyumnínoḥ) द्युम्निषु (dyumníṣu)
  • ¹Vedic
Feminine ī-stem declension of द्युम्निनी
singular dual plural
nominative द्युम्निनी (dyumnínī) द्युम्निन्यौ (dyumnínyau)
द्युम्निनी¹ (dyumnínī¹)
द्युम्निन्यः (dyumnínyaḥ)
द्युम्निनीः¹ (dyumnínīḥ¹)
vocative द्युम्निनि (dyúmnini) द्युम्निन्यौ (dyúmninyau)
द्युम्निनी¹ (dyúmninī¹)
द्युम्निन्यः (dyúmninyaḥ)
द्युम्निनीः¹ (dyúmninīḥ¹)
accusative द्युम्निनीम् (dyumnínīm) द्युम्निन्यौ (dyumnínyau)
द्युम्निनी¹ (dyumnínī¹)
द्युम्निनीः (dyumnínīḥ)
instrumental द्युम्निन्या (dyumnínyā) द्युम्निनीभ्याम् (dyumnínībhyām) द्युम्निनीभिः (dyumnínībhiḥ)
dative द्युम्निन्यै (dyumnínyai) द्युम्निनीभ्याम् (dyumnínībhyām) द्युम्निनीभ्यः (dyumnínībhyaḥ)
ablative द्युम्निन्याः (dyumnínyāḥ)
द्युम्निन्यै² (dyumnínyai²)
द्युम्निनीभ्याम् (dyumnínībhyām) द्युम्निनीभ्यः (dyumnínībhyaḥ)
genitive द्युम्निन्याः (dyumnínyāḥ)
द्युम्निन्यै² (dyumnínyai²)
द्युम्निन्योः (dyumnínyoḥ) द्युम्निनीनाम् (dyumnínīnām)
locative द्युम्निन्याम् (dyumnínyām) द्युम्निन्योः (dyumnínyoḥ) द्युम्निनीषु (dyumnínīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of द्युम्निन्
singular dual plural
nominative द्युम्नि (dyumní) द्युम्निनी (dyumnínī) द्युम्नीनि (dyumnī́ni)
vocative द्युम्नि (dyúmni)
द्युम्निन् (dyúmnin)
द्युम्निनी (dyúmninī) द्युम्नीनि (dyúmnīni)
accusative द्युम्नि (dyumní) द्युम्निनी (dyumnínī) द्युम्नीनि (dyumnī́ni)
instrumental द्युम्निना (dyumnínā) द्युम्निभ्याम् (dyumníbhyām) द्युम्निभिः (dyumníbhiḥ)
dative द्युम्निने (dyumníne) द्युम्निभ्याम् (dyumníbhyām) द्युम्निभ्यः (dyumníbhyaḥ)
ablative द्युम्निनः (dyumnínaḥ) द्युम्निभ्याम् (dyumníbhyām) द्युम्निभ्यः (dyumníbhyaḥ)
genitive द्युम्निनः (dyumnínaḥ) द्युम्निनोः (dyumnínoḥ) द्युम्निनाम् (dyumnínām)
locative द्युम्निनि (dyumníni) द्युम्निनोः (dyumnínoḥ) द्युम्निषु (dyumníṣu)