Jump to content

दत्तांश

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

Compound of दत्त (datta, given) +‎ अंश (aṃśa, part), literally, a part of what is given.

Pronunciation

[edit]

Noun

[edit]

दत्तांश (dattāṃśa) stemm

  1. (computing, neologism) data, information
    Synonym: दत्त (datta)

Declension

[edit]
Masculine a-stem declension of दत्तांश
singular dual plural
nominative दत्तांशः (dattāṃśaḥ) दत्तांशौ (dattāṃśau)
दत्तांशा¹ (dattāṃśā¹)
दत्तांशाः (dattāṃśāḥ)
दत्तांशासः¹ (dattāṃśāsaḥ¹)
vocative दत्तांश (dattāṃśa) दत्तांशौ (dattāṃśau)
दत्तांशा¹ (dattāṃśā¹)
दत्तांशाः (dattāṃśāḥ)
दत्तांशासः¹ (dattāṃśāsaḥ¹)
accusative दत्तांशम् (dattāṃśam) दत्तांशौ (dattāṃśau)
दत्तांशा¹ (dattāṃśā¹)
दत्तांशान् (dattāṃśān)
instrumental दत्तांशेन (dattāṃśena) दत्तांशाभ्याम् (dattāṃśābhyām) दत्तांशैः (dattāṃśaiḥ)
दत्तांशेभिः¹ (dattāṃśebhiḥ¹)
dative दत्तांशाय (dattāṃśāya) दत्तांशाभ्याम् (dattāṃśābhyām) दत्तांशेभ्यः (dattāṃśebhyaḥ)
ablative दत्तांशात् (dattāṃśāt) दत्तांशाभ्याम् (dattāṃśābhyām) दत्तांशेभ्यः (dattāṃśebhyaḥ)
genitive दत्तांशस्य (dattāṃśasya) दत्तांशयोः (dattāṃśayoḥ) दत्तांशानाम् (dattāṃśānām)
locative दत्तांशे (dattāṃśe) दत्तांशयोः (dattāṃśayoḥ) दत्तांशेषु (dattāṃśeṣu)
  • ¹Vedic

Derived terms

[edit]