दत्तांश
Appearance
Sanskrit
[edit]Etymology
[edit]Compound of दत्त (datta, “given”) + अंश (aṃśa, “part”), literally, a part of what is given.
Pronunciation
[edit]- (Vedic) IPA(key): /dɐt.tɑ̃ː.ɕɐ/, [dɐt̚.tɑ̃ː.ɕɐ]
- (Classical Sanskrit) IPA(key): /d̪ɐt̪.t̪ɑ̃ː.ɕɐ/, [d̪ɐt̪̚.t̪ɑ̃ː.ɕɐ]
Noun
[edit]दत्तांश • (dattāṃśa) stem, m
- (computing, neologism) data, information
- Synonym: दत्त (datta)
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | दत्तांशः (dattāṃśaḥ) | दत्तांशौ (dattāṃśau) दत्तांशा¹ (dattāṃśā¹) |
दत्तांशाः (dattāṃśāḥ) दत्तांशासः¹ (dattāṃśāsaḥ¹) |
vocative | दत्तांश (dattāṃśa) | दत्तांशौ (dattāṃśau) दत्तांशा¹ (dattāṃśā¹) |
दत्तांशाः (dattāṃśāḥ) दत्तांशासः¹ (dattāṃśāsaḥ¹) |
accusative | दत्तांशम् (dattāṃśam) | दत्तांशौ (dattāṃśau) दत्तांशा¹ (dattāṃśā¹) |
दत्तांशान् (dattāṃśān) |
instrumental | दत्तांशेन (dattāṃśena) | दत्तांशाभ्याम् (dattāṃśābhyām) | दत्तांशैः (dattāṃśaiḥ) दत्तांशेभिः¹ (dattāṃśebhiḥ¹) |
dative | दत्तांशाय (dattāṃśāya) | दत्तांशाभ्याम् (dattāṃśābhyām) | दत्तांशेभ्यः (dattāṃśebhyaḥ) |
ablative | दत्तांशात् (dattāṃśāt) | दत्तांशाभ्याम् (dattāṃśābhyām) | दत्तांशेभ्यः (dattāṃśebhyaḥ) |
genitive | दत्तांशस्य (dattāṃśasya) | दत्तांशयोः (dattāṃśayoḥ) | दत्तांशानाम् (dattāṃśānām) |
locative | दत्तांशे (dattāṃśe) | दत्तांशयोः (dattāṃśayoḥ) | दत्तांशेषु (dattāṃśeṣu) |
- ¹Vedic
Derived terms
[edit]- दत्तांशकरकोश (dattāṃśakarakośa)
- दत्तांशकरश्छद (dattāṃśakaraśchada)
- दत्तांशखण्ड (dattāṃśakhaṇḍa)
- दत्तांशनिधि (dattāṃśanidhi)
- दत्तांशपरम्परा (dattāṃśaparamparā)
- दत्तांशपूर्णता (dattāṃśapūrṇatā)
- दत्तांशप्रकार (dattāṃśaprakāra)
- दत्तांशप्रतिरूप (dattāṃśapratirūpa)
- दत्तांशभाण्डार (dattāṃśabhāṇḍāra)
- दत्तांशयुक्तसञ्चिका (dattāṃśayuktasañcikā)
- दत्तांशरचना (dattāṃśaracanā)
- दत्तांशवर्णिका (dattāṃśavarṇikā)
- दत्तांशवाहक (dattāṃśavāhaka)
- दत्तांशविपणि (dattāṃśavipaṇi)
- दत्तांशविपरिवर्तक (dattāṃśaviparivartaka)
- दत्तांशसंविधान (dattāṃśasaṃvidhāna)
- दत्तांशसङ्ग्रह (dattāṃśasaṅgraha)
- दत्तांशसङ्ग्रहालय (dattāṃśasaṅgrahālaya)
- दत्तांशसञ्चिका (dattāṃśasañcikā)
- दत्तांशसम्पुट (dattāṃśasampuṭa)
- दत्तांशस्यन्द (dattāṃśasyanda)
- दत्तांशस्रोत (dattāṃśasrota)
- दत्तांशाभिलेख (dattāṃśābhilekha)
- दत्तांशावैकल्य (dattāṃśāvaikalya)
- दत्तांशोत्खनन (dattāṃśotkhanana)
- समदत्तांशनिधि (samadattāṃśanidhi)