Jump to content

दत्त

From Wiktionary, the free dictionary

Pali

[edit]

Alternative forms

[edit]

Adjective

[edit]

दत्त

  1. Devanagari script form of datta (given)

Prakrit

[edit]

Adjective

[edit]

दत्त (datta)

  1. Devanagari script form of 𑀤𑀢𑁆𑀢 (given, granted)

Noun

[edit]

दत्त (datta)

  1. Devanagari script form of 𑀤𑀢𑁆𑀢 (a sickle or scythe)

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

    Inherited from Proto-Indo-European *de-dh₃-tó-s, from *deh₃- (to give). Related to Avestan 𐬛𐬁𐬙𐬀 (dāta, given), Latin datus (given).

    Pronunciation

    [edit]

    Adjective

    [edit]

    दत्त (dattá) stem

    1. given, granted, presented
      • c. 1700 BCE – 1200 BCE, Ṛgveda 2.33.2:
        त्वादत्तेभी रुद्र शंतमेभिः शतं हिमा अशीय भेषजेभिः ।
        व्यस्मद्द्वेषो वितरं व्यंहो व्यमीवाश्चातयस्वा विषूचीः ॥
        tvādattebhī rudra śaṃtamebhiḥ śataṃ himā aśīya bheṣajebhiḥ.
        vyasmaddveṣo vitaraṃ vyaṃho vyamīvāścātayasvā viṣūcīḥ.
        With the most beneficent medicines given by thee, Rudra, may I attain a hundred winters.
        Far from us banish enmity and hatred, and to all quarters maladies and trouble.
    2. Made over, delivered, assigned
    3. Placed, stretched forth
    4. Preserved, guarded
    5. giving: -ka, a. given to be adopted (son)

    Declension

    [edit]
    Masculine a-stem declension of दत्त
    singular dual plural
    nominative दत्तः (dattáḥ) दत्तौ (dattaú)
    दत्ता¹ (dattā́¹)
    दत्ताः (dattā́ḥ)
    दत्तासः¹ (dattā́saḥ¹)
    vocative दत्त (dátta) दत्तौ (dáttau)
    दत्ता¹ (dáttā¹)
    दत्ताः (dáttāḥ)
    दत्तासः¹ (dáttāsaḥ¹)
    accusative दत्तम् (dattám) दत्तौ (dattaú)
    दत्ता¹ (dattā́¹)
    दत्तान् (dattā́n)
    instrumental दत्तेन (datténa) दत्ताभ्याम् (dattā́bhyām) दत्तैः (dattaíḥ)
    दत्तेभिः¹ (dattébhiḥ¹)
    dative दत्ताय (dattā́ya) दत्ताभ्याम् (dattā́bhyām) दत्तेभ्यः (dattébhyaḥ)
    ablative दत्तात् (dattā́t) दत्ताभ्याम् (dattā́bhyām) दत्तेभ्यः (dattébhyaḥ)
    genitive दत्तस्य (dattásya) दत्तयोः (dattáyoḥ) दत्तानाम् (dattā́nām)
    locative दत्ते (datté) दत्तयोः (dattáyoḥ) दत्तेषु (dattéṣu)
    • ¹Vedic
    Feminine ā-stem declension of दत्ता
    singular dual plural
    nominative दत्ता (dattā́) दत्ते (datté) दत्ताः (dattā́ḥ)
    vocative दत्ते (dátte) दत्ते (dátte) दत्ताः (dáttāḥ)
    accusative दत्ताम् (dattā́m) दत्ते (datté) दत्ताः (dattā́ḥ)
    instrumental दत्तया (dattáyā)
    दत्ता¹ (dattā́¹)
    दत्ताभ्याम् (dattā́bhyām) दत्ताभिः (dattā́bhiḥ)
    dative दत्तायै (dattā́yai) दत्ताभ्याम् (dattā́bhyām) दत्ताभ्यः (dattā́bhyaḥ)
    ablative दत्तायाः (dattā́yāḥ)
    दत्तायै² (dattā́yai²)
    दत्ताभ्याम् (dattā́bhyām) दत्ताभ्यः (dattā́bhyaḥ)
    genitive दत्तायाः (dattā́yāḥ)
    दत्तायै² (dattā́yai²)
    दत्तयोः (dattáyoḥ) दत्तानाम् (dattā́nām)
    locative दत्तायाम् (dattā́yām) दत्तयोः (dattáyoḥ) दत्तासु (dattā́su)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of दत्त
    singular dual plural
    nominative दत्तम् (dattám) दत्ते (datté) दत्तानि (dattā́ni)
    दत्ता¹ (dattā́¹)
    vocative दत्त (dátta) दत्ते (dátte) दत्तानि (dáttāni)
    दत्ता¹ (dáttā¹)
    accusative दत्तम् (dattám) दत्ते (datté) दत्तानि (dattā́ni)
    दत्ता¹ (dattā́¹)
    instrumental दत्तेन (datténa) दत्ताभ्याम् (dattā́bhyām) दत्तैः (dattaíḥ)
    दत्तेभिः¹ (dattébhiḥ¹)
    dative दत्ताय (dattā́ya) दत्ताभ्याम् (dattā́bhyām) दत्तेभ्यः (dattébhyaḥ)
    ablative दत्तात् (dattā́t) दत्ताभ्याम् (dattā́bhyām) दत्तेभ्यः (dattébhyaḥ)
    genitive दत्तस्य (dattásya) दत्तयोः (dattáyoḥ) दत्तानाम् (dattā́nām)
    locative दत्ते (datté) दत्तयोः (dattáyoḥ) दत्तेषु (dattéṣu)
    • ¹Vedic

    Descendants

    [edit]
    • Maharastri Prakrit: 𑀤𑀢𑁆𑀢 (datta) (chiefly proper nouns)
    • Pali: datta
    • Malayalam: ദത്ത് (dattŭ)

    References

    [edit]
    • Apte, Macdonell (2022) “दत्त”, in Digital Dictionaries of South Asia [Combined Sanskrit Dictionaries]