Jump to content

त्र्यम्बक

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From त्रि (tri, three) +‎ अम्बा (ambā, mother) +‎ (ka); originally meaning "having three mothers". The name was later reinterpreted as "having three eyes".

Pronunciation

[edit]

Proper noun

[edit]

त्र्यम्बक (tryàmbaka) stemm (metrical Vedic tríyambaka) (Vedic religion, Hinduism)

  1. an epithet of Rudra or (later on) Shiva
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.59.12:
      त्र्य॑म्बकं यजामहे सु॒गन्धिं॑ पुष्टि॒वर्ध॑नम्।
      उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता॑त्॥
      tryàmbakaṃ yajāmahe sugándhiṃ puṣṭivárdhanam.
      urvārukámiva bándhanānmṛtyórmukṣīya mā́mṛ́tāt.
      Tryambaka we worship, sweet augmenter of prosperity.
      As from its stem the cucumber, so may I be released from death, not reft of immortality.
  2. name of one of the 11 Rudras

Declension

[edit]
Masculine a-stem declension of त्र्यम्बक
singular dual plural
nominative त्र्यम्बकः (tryàmbakaḥ) त्र्यम्बकौ (tryàmbakau)
त्र्यम्बका¹ (tryàmbakā¹)
त्र्यम्बकाः (tryàmbakāḥ)
त्र्यम्बकासः¹ (tryàmbakāsaḥ¹)
vocative त्र्यम्बक (tryámbaka) त्र्यम्बकौ (tryámbakau)
त्र्यम्बका¹ (tryámbakā¹)
त्र्यम्बकाः (tryámbakāḥ)
त्र्यम्बकासः¹ (tryámbakāsaḥ¹)
accusative त्र्यम्बकम् (tryàmbakam) त्र्यम्बकौ (tryàmbakau)
त्र्यम्बका¹ (tryàmbakā¹)
त्र्यम्बकान् (tryàmbakān)
instrumental त्र्यम्बकेण (tryàmbakeṇa) त्र्यम्बकाभ्याम् (tryàmbakābhyām) त्र्यम्बकैः (tryàmbakaiḥ)
त्र्यम्बकेभिः¹ (tryàmbakebhiḥ¹)
dative त्र्यम्बकाय (tryàmbakāya) त्र्यम्बकाभ्याम् (tryàmbakābhyām) त्र्यम्बकेभ्यः (tryàmbakebhyaḥ)
ablative त्र्यम्बकात् (tryàmbakāt) त्र्यम्बकाभ्याम् (tryàmbakābhyām) त्र्यम्बकेभ्यः (tryàmbakebhyaḥ)
genitive त्र्यम्बकस्य (tryàmbakasya) त्र्यम्बकयोः (tryàmbakayoḥ) त्र्यम्बकाणाम् (tryàmbakāṇām)
locative त्र्यम्बके (tryàmbake) त्र्यम्बकयोः (tryàmbakayoḥ) त्र्यम्बकेषु (tryàmbakeṣu)
  • ¹Vedic

References

[edit]