Jump to content

तृतीया विभक्ति

From Wiktionary, the free dictionary

Hindi

[edit]

Noun

[edit]

तृतीया विभक्ति (tŕtīyā vibhaktif

  1. (grammar) instrumental case

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Noun

[edit]

तृतीया विभक्ति (tṛtīyā vibhakti) stemf

  1. (grammar) instrumental case

Declension

[edit]
Feminine i-stem declension of तृतीया विभक्ति
singular dual plural
nominative तृतीया विभक्तिः (tṛtīyā vibhaktiḥ) तृतीया विभक्ती (tṛtīyā vibhaktī) तृतीया विभक्तयः (tṛtīyā vibhaktayaḥ)
vocative तृतीया विभक्ते (tṛtīyā vibhakte) तृतीया विभक्ती (tṛtīyā vibhaktī) तृतीया विभक्तयः (tṛtīyā vibhaktayaḥ)
accusative तृतीया विभक्तिम् (tṛtīyā vibhaktim) तृतीया विभक्ती (tṛtīyā vibhaktī) तृतीया विभक्तीः (tṛtīyā vibhaktīḥ)
instrumental तृतीया विभक्त्या (tṛtīyā vibhaktyā)
तृतीया विभक्ती¹ (tṛtīyā vibhaktī¹)
तृतीया विभक्तिभ्याम् (tṛtīyā vibhaktibhyām) तृतीया विभक्तिभिः (tṛtīyā vibhaktibhiḥ)
dative तृतीया विभक्तये (tṛtīyā vibhaktaye)
तृतीया विभक्त्यै² (tṛtīyā vibhaktyai²)
तृतीया विभक्ती¹ (tṛtīyā vibhaktī¹)
तृतीया विभक्तिभ्याम् (tṛtīyā vibhaktibhyām) तृतीया विभक्तिभ्यः (tṛtīyā vibhaktibhyaḥ)
ablative तृतीया विभक्तेः (tṛtīyā vibhakteḥ)
तृतीया विभक्त्याः² (tṛtīyā vibhaktyāḥ²)
तृतीया विभक्त्यै³ (tṛtīyā vibhaktyai³)
तृतीया विभक्तिभ्याम् (tṛtīyā vibhaktibhyām) तृतीया विभक्तिभ्यः (tṛtīyā vibhaktibhyaḥ)
genitive तृतीया विभक्तेः (tṛtīyā vibhakteḥ)
तृतीया विभक्त्याः² (tṛtīyā vibhaktyāḥ²)
तृतीया विभक्त्यै³ (tṛtīyā vibhaktyai³)
तृतीया विभक्त्योः (tṛtīyā vibhaktyoḥ) तृतीया विभक्तीनाम् (tṛtīyā vibhaktīnām)
locative तृतीया विभक्तौ (tṛtīyā vibhaktau)
तृतीया विभक्त्याम्² (tṛtīyā vibhaktyām²)
तृतीया विभक्ता¹ (tṛtīyā vibhaktā¹)
तृतीया विभक्त्योः (tṛtīyā vibhaktyoḥ) तृतीया विभक्तिषु (tṛtīyā vibhaktiṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas