Jump to content

तृक्ष

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root तृक्ष् (tṛkṣ, to go) +‎ -अ (-a).

Pronunciation

[edit]

Noun

[edit]

तृक्ष (tṛkṣa) stemm

  1. goer, mover

Declension

[edit]
Masculine a-stem declension of तृक्ष
singular dual plural
nominative तृक्षः (tṛkṣaḥ) तृक्षौ (tṛkṣau)
तृक्षा¹ (tṛkṣā¹)
तृक्षाः (tṛkṣāḥ)
तृक्षासः¹ (tṛkṣāsaḥ¹)
vocative तृक्ष (tṛkṣa) तृक्षौ (tṛkṣau)
तृक्षा¹ (tṛkṣā¹)
तृक्षाः (tṛkṣāḥ)
तृक्षासः¹ (tṛkṣāsaḥ¹)
accusative तृक्षम् (tṛkṣam) तृक्षौ (tṛkṣau)
तृक्षा¹ (tṛkṣā¹)
तृक्षान् (tṛkṣān)
instrumental तृक्षेण (tṛkṣeṇa) तृक्षाभ्याम् (tṛkṣābhyām) तृक्षैः (tṛkṣaiḥ)
तृक्षेभिः¹ (tṛkṣebhiḥ¹)
dative तृक्षाय (tṛkṣāya) तृक्षाभ्याम् (tṛkṣābhyām) तृक्षेभ्यः (tṛkṣebhyaḥ)
ablative तृक्षात् (tṛkṣāt) तृक्षाभ्याम् (tṛkṣābhyām) तृक्षेभ्यः (tṛkṣebhyaḥ)
genitive तृक्षस्य (tṛkṣasya) तृक्षयोः (tṛkṣayoḥ) तृक्षाणाम् (tṛkṣāṇām)
locative तृक्षे (tṛkṣe) तृक्षयोः (tṛkṣayoḥ) तृक्षेषु (tṛkṣeṣu)
  • ¹Vedic

Proper noun

[edit]

तृक्ष (tṛkṣa) stemm

  1. an epithet of sage Kashyapa

Declension

[edit]
Masculine a-stem declension of तृक्ष
singular
nominative तृक्षः (tṛkṣaḥ)
vocative तृक्ष (tṛkṣa)
accusative तृक्षम् (tṛkṣam)
instrumental तृक्षेण (tṛkṣeṇa)
dative तृक्षाय (tṛkṣāya)
ablative तृक्षात् (tṛkṣāt)
genitive तृक्षस्य (tṛkṣasya)
locative तृक्षे (tṛkṣe)

Derived terms

[edit]