Jump to content

तुविद्युम्न

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From द्युम्न (dyumná, glory).

Pronunciation

[edit]

Adjective

[edit]

तुविद्युम्न (tuvidyumná) stem

  1. very glorious, very powerful

Declension

[edit]
Masculine a-stem declension of तुविद्युम्न
singular dual plural
nominative तुविद्युम्नः (tuvidyumnáḥ) तुविद्युम्नौ (tuvidyumnaú)
तुविद्युम्ना¹ (tuvidyumnā́¹)
तुविद्युम्नाः (tuvidyumnā́ḥ)
तुविद्युम्नासः¹ (tuvidyumnā́saḥ¹)
vocative तुविद्युम्न (túvidyumna) तुविद्युम्नौ (túvidyumnau)
तुविद्युम्ना¹ (túvidyumnā¹)
तुविद्युम्नाः (túvidyumnāḥ)
तुविद्युम्नासः¹ (túvidyumnāsaḥ¹)
accusative तुविद्युम्नम् (tuvidyumnám) तुविद्युम्नौ (tuvidyumnaú)
तुविद्युम्ना¹ (tuvidyumnā́¹)
तुविद्युम्नान् (tuvidyumnā́n)
instrumental तुविद्युम्नेन (tuvidyumnéna) तुविद्युम्नाभ्याम् (tuvidyumnā́bhyām) तुविद्युम्नैः (tuvidyumnaíḥ)
तुविद्युम्नेभिः¹ (tuvidyumnébhiḥ¹)
dative तुविद्युम्नाय (tuvidyumnā́ya) तुविद्युम्नाभ्याम् (tuvidyumnā́bhyām) तुविद्युम्नेभ्यः (tuvidyumnébhyaḥ)
ablative तुविद्युम्नात् (tuvidyumnā́t) तुविद्युम्नाभ्याम् (tuvidyumnā́bhyām) तुविद्युम्नेभ्यः (tuvidyumnébhyaḥ)
genitive तुविद्युम्नस्य (tuvidyumnásya) तुविद्युम्नयोः (tuvidyumnáyoḥ) तुविद्युम्नानाम् (tuvidyumnā́nām)
locative तुविद्युम्ने (tuvidyumné) तुविद्युम्नयोः (tuvidyumnáyoḥ) तुविद्युम्नेषु (tuvidyumnéṣu)
  • ¹Vedic
Feminine ā-stem declension of तुविद्युम्ना
singular dual plural
nominative तुविद्युम्ना (tuvidyumnā́) तुविद्युम्ने (tuvidyumné) तुविद्युम्नाः (tuvidyumnā́ḥ)
vocative तुविद्युम्ने (túvidyumne) तुविद्युम्ने (túvidyumne) तुविद्युम्नाः (túvidyumnāḥ)
accusative तुविद्युम्नाम् (tuvidyumnā́m) तुविद्युम्ने (tuvidyumné) तुविद्युम्नाः (tuvidyumnā́ḥ)
instrumental तुविद्युम्नया (tuvidyumnáyā)
तुविद्युम्ना¹ (tuvidyumnā́¹)
तुविद्युम्नाभ्याम् (tuvidyumnā́bhyām) तुविद्युम्नाभिः (tuvidyumnā́bhiḥ)
dative तुविद्युम्नायै (tuvidyumnā́yai) तुविद्युम्नाभ्याम् (tuvidyumnā́bhyām) तुविद्युम्नाभ्यः (tuvidyumnā́bhyaḥ)
ablative तुविद्युम्नायाः (tuvidyumnā́yāḥ)
तुविद्युम्नायै² (tuvidyumnā́yai²)
तुविद्युम्नाभ्याम् (tuvidyumnā́bhyām) तुविद्युम्नाभ्यः (tuvidyumnā́bhyaḥ)
genitive तुविद्युम्नायाः (tuvidyumnā́yāḥ)
तुविद्युम्नायै² (tuvidyumnā́yai²)
तुविद्युम्नयोः (tuvidyumnáyoḥ) तुविद्युम्नानाम् (tuvidyumnā́nām)
locative तुविद्युम्नायाम् (tuvidyumnā́yām) तुविद्युम्नयोः (tuvidyumnáyoḥ) तुविद्युम्नासु (tuvidyumnā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तुविद्युम्न
singular dual plural
nominative तुविद्युम्नम् (tuvidyumnám) तुविद्युम्ने (tuvidyumné) तुविद्युम्नानि (tuvidyumnā́ni)
तुविद्युम्ना¹ (tuvidyumnā́¹)
vocative तुविद्युम्न (túvidyumna) तुविद्युम्ने (túvidyumne) तुविद्युम्नानि (túvidyumnāni)
तुविद्युम्ना¹ (túvidyumnā¹)
accusative तुविद्युम्नम् (tuvidyumnám) तुविद्युम्ने (tuvidyumné) तुविद्युम्नानि (tuvidyumnā́ni)
तुविद्युम्ना¹ (tuvidyumnā́¹)
instrumental तुविद्युम्नेन (tuvidyumnéna) तुविद्युम्नाभ्याम् (tuvidyumnā́bhyām) तुविद्युम्नैः (tuvidyumnaíḥ)
तुविद्युम्नेभिः¹ (tuvidyumnébhiḥ¹)
dative तुविद्युम्नाय (tuvidyumnā́ya) तुविद्युम्नाभ्याम् (tuvidyumnā́bhyām) तुविद्युम्नेभ्यः (tuvidyumnébhyaḥ)
ablative तुविद्युम्नात् (tuvidyumnā́t) तुविद्युम्नाभ्याम् (tuvidyumnā́bhyām) तुविद्युम्नेभ्यः (tuvidyumnébhyaḥ)
genitive तुविद्युम्नस्य (tuvidyumnásya) तुविद्युम्नयोः (tuvidyumnáyoḥ) तुविद्युम्नानाम् (tuvidyumnā́nām)
locative तुविद्युम्ने (tuvidyumné) तुविद्युम्नयोः (tuvidyumnáyoḥ) तुविद्युम्नेषु (tuvidyumnéṣu)
  • ¹Vedic