Jump to content

तुञ्ज

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

From the root तुज् (tuj, to hit).

Pronunciation

[edit]

Noun

[edit]

तुञ्ज (tuñjá) stemm

  1. shock, assault

Declension

[edit]
Masculine a-stem declension of तुञ्ज
singular dual plural
nominative तुञ्जः (tuñjáḥ) तुञ्जौ (tuñjaú)
तुञ्जा¹ (tuñjā́¹)
तुञ्जाः (tuñjā́ḥ)
तुञ्जासः¹ (tuñjā́saḥ¹)
vocative तुञ्ज (túñja) तुञ्जौ (túñjau)
तुञ्जा¹ (túñjā¹)
तुञ्जाः (túñjāḥ)
तुञ्जासः¹ (túñjāsaḥ¹)
accusative तुञ्जम् (tuñjám) तुञ्जौ (tuñjaú)
तुञ्जा¹ (tuñjā́¹)
तुञ्जान् (tuñjā́n)
instrumental तुञ्जेन (tuñjéna) तुञ्जाभ्याम् (tuñjā́bhyām) तुञ्जैः (tuñjaíḥ)
तुञ्जेभिः¹ (tuñjébhiḥ¹)
dative तुञ्जाय (tuñjā́ya) तुञ्जाभ्याम् (tuñjā́bhyām) तुञ्जेभ्यः (tuñjébhyaḥ)
ablative तुञ्जात् (tuñjā́t) तुञ्जाभ्याम् (tuñjā́bhyām) तुञ्जेभ्यः (tuñjébhyaḥ)
genitive तुञ्जस्य (tuñjásya) तुञ्जयोः (tuñjáyoḥ) तुञ्जानाम् (tuñjā́nām)
locative तुञ्जे (tuñjé) तुञ्जयोः (tuñjáyoḥ) तुञ्जेषु (tuñjéṣu)
  • ¹Vedic