तुञ्ज

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

From the root तुज् (tuj, to hit).

Pronunciation

[edit]

Noun

[edit]

तुञ्ज (tuñjá) stemm

  1. shock, assault

Declension

[edit]
Masculine a-stem declension of तुञ्ज (tuñjá)
Singular Dual Plural
Nominative तुञ्जः
tuñjáḥ
तुञ्जौ / तुञ्जा¹
tuñjaú / tuñjā́¹
तुञ्जाः / तुञ्जासः¹
tuñjā́ḥ / tuñjā́saḥ¹
Vocative तुञ्ज
túñja
तुञ्जौ / तुञ्जा¹
túñjau / túñjā¹
तुञ्जाः / तुञ्जासः¹
túñjāḥ / túñjāsaḥ¹
Accusative तुञ्जम्
tuñjám
तुञ्जौ / तुञ्जा¹
tuñjaú / tuñjā́¹
तुञ्जान्
tuñjā́n
Instrumental तुञ्जेन
tuñjéna
तुञ्जाभ्याम्
tuñjā́bhyām
तुञ्जैः / तुञ्जेभिः¹
tuñjaíḥ / tuñjébhiḥ¹
Dative तुञ्जाय
tuñjā́ya
तुञ्जाभ्याम्
tuñjā́bhyām
तुञ्जेभ्यः
tuñjébhyaḥ
Ablative तुञ्जात्
tuñjā́t
तुञ्जाभ्याम्
tuñjā́bhyām
तुञ्जेभ्यः
tuñjébhyaḥ
Genitive तुञ्जस्य
tuñjásya
तुञ्जयोः
tuñjáyoḥ
तुञ्जानाम्
tuñjā́nām
Locative तुञ्जे
tuñjé
तुञ्जयोः
tuñjáyoḥ
तुञ्जेषु
tuñjéṣu
Notes
  • ¹Vedic