तुच्छ्य
Appearance
Sanskrit
[edit]Etymology
[edit]From Proto-Indo-European *tus-sḱ-yós, from *tews- (“to be empty”). Cognate with Lithuanian tùščias (“empty”), Middle Persian [script needed] (twhyg /tuhīg/) (whence Persian تهی (tohi)).
Pronunciation
[edit]- (Vedic) IPA(key): /tut.t͡ɕʰjɐ́/, [tut̚.t͡ɕʰjɐ́]
- (Classical Sanskrit) IPA(key): /t̪ut̪.t͡ɕʰjɐ/, [t̪ut̪̚.t͡ɕʰjɐ]
Adjective
[edit]तुच्छ्य • (tucchyá) stem
- empty, vain
- c. 1700 BCE – 1200 BCE, Ṛgveda 5.42.10:
- य ओहते रक्षसो देववीतावचक्रेभिस्तं मरुतो नि यात ।
यो वः शमीं शशमानस्य निन्दात्तुच्छ्यान्कामान्करते सिष्विदानः ॥- ya ohate rakṣaso devavītāvacakrebhistaṃ maruto ni yāta.
yo vaḥ śamīṃ śaśamānasya nindāttucchyānkāmānkarate siṣvidānaḥ. - With wheelless chariots drive down him, O Maruts, who at the feasts of Gods regards the demons.
May he, though bathed in sweat, form empty wishes, who blames his sacred rite who toils to serve you.
- ya ohate rakṣaso devavītāvacakrebhistaṃ maruto ni yāta.
- य ओहते रक्षसो देववीतावचक्रेभिस्तं मरुतो नि यात ।
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | तुच्छ्यः (tucchyáḥ) | तुच्छ्यौ (tucchyaú) तुच्छ्या¹ (tucchyā́¹) |
तुच्छ्याः (tucchyā́ḥ) तुच्छ्यासः¹ (tucchyā́saḥ¹) |
vocative | तुच्छ्य (túcchya) | तुच्छ्यौ (túcchyau) तुच्छ्या¹ (túcchyā¹) |
तुच्छ्याः (túcchyāḥ) तुच्छ्यासः¹ (túcchyāsaḥ¹) |
accusative | तुच्छ्यम् (tucchyám) | तुच्छ्यौ (tucchyaú) तुच्छ्या¹ (tucchyā́¹) |
तुच्छ्यान् (tucchyā́n) |
instrumental | तुच्छ्येन (tucchyéna) | तुच्छ्याभ्याम् (tucchyā́bhyām) | तुच्छ्यैः (tucchyaíḥ) तुच्छ्येभिः¹ (tucchyébhiḥ¹) |
dative | तुच्छ्याय (tucchyā́ya) | तुच्छ्याभ्याम् (tucchyā́bhyām) | तुच्छ्येभ्यः (tucchyébhyaḥ) |
ablative | तुच्छ्यात् (tucchyā́t) | तुच्छ्याभ्याम् (tucchyā́bhyām) | तुच्छ्येभ्यः (tucchyébhyaḥ) |
genitive | तुच्छ्यस्य (tucchyásya) | तुच्छ्ययोः (tucchyáyoḥ) | तुच्छ्यानाम् (tucchyā́nām) |
locative | तुच्छ्ये (tucchyé) | तुच्छ्ययोः (tucchyáyoḥ) | तुच्छ्येषु (tucchyéṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | तुच्छ्या (tucchyā́) | तुच्छ्ये (tucchyé) | तुच्छ्याः (tucchyā́ḥ) |
vocative | तुच्छ्ये (túcchye) | तुच्छ्ये (túcchye) | तुच्छ्याः (túcchyāḥ) |
accusative | तुच्छ्याम् (tucchyā́m) | तुच्छ्ये (tucchyé) | तुच्छ्याः (tucchyā́ḥ) |
instrumental | तुच्छ्यया (tucchyáyā) तुच्छ्या¹ (tucchyā́¹) |
तुच्छ्याभ्याम् (tucchyā́bhyām) | तुच्छ्याभिः (tucchyā́bhiḥ) |
dative | तुच्छ्यायै (tucchyā́yai) | तुच्छ्याभ्याम् (tucchyā́bhyām) | तुच्छ्याभ्यः (tucchyā́bhyaḥ) |
ablative | तुच्छ्यायाः (tucchyā́yāḥ) तुच्छ्यायै² (tucchyā́yai²) |
तुच्छ्याभ्याम् (tucchyā́bhyām) | तुच्छ्याभ्यः (tucchyā́bhyaḥ) |
genitive | तुच्छ्यायाः (tucchyā́yāḥ) तुच्छ्यायै² (tucchyā́yai²) |
तुच्छ्ययोः (tucchyáyoḥ) | तुच्छ्यानाम् (tucchyā́nām) |
locative | तुच्छ्यायाम् (tucchyā́yām) | तुच्छ्ययोः (tucchyáyoḥ) | तुच्छ्यासु (tucchyā́su) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | तुच्छ्यम् (tucchyám) | तुच्छ्ये (tucchyé) | तुच्छ्यानि (tucchyā́ni) तुच्छ्या¹ (tucchyā́¹) |
vocative | तुच्छ्य (túcchya) | तुच्छ्ये (túcchye) | तुच्छ्यानि (túcchyāni) तुच्छ्या¹ (túcchyā¹) |
accusative | तुच्छ्यम् (tucchyám) | तुच्छ्ये (tucchyé) | तुच्छ्यानि (tucchyā́ni) तुच्छ्या¹ (tucchyā́¹) |
instrumental | तुच्छ्येन (tucchyéna) | तुच्छ्याभ्याम् (tucchyā́bhyām) | तुच्छ्यैः (tucchyaíḥ) तुच्छ्येभिः¹ (tucchyébhiḥ¹) |
dative | तुच्छ्याय (tucchyā́ya) | तुच्छ्याभ्याम् (tucchyā́bhyām) | तुच्छ्येभ्यः (tucchyébhyaḥ) |
ablative | तुच्छ्यात् (tucchyā́t) | तुच्छ्याभ्याम् (tucchyā́bhyām) | तुच्छ्येभ्यः (tucchyébhyaḥ) |
genitive | तुच्छ्यस्य (tucchyásya) | तुच्छ्ययोः (tucchyáyoḥ) | तुच्छ्यानाम् (tucchyā́nām) |
locative | तुच्छ्ये (tucchyé) | तुच्छ्ययोः (tucchyáyoḥ) | तुच्छ्येषु (tucchyéṣu) |
- ¹Vedic
Descendants
[edit]- Pali: tuccha
- Prakrit: 𑀢𑀼𑀘𑁆𑀙 (tuccha)
References
[edit]- Turner, Ralph Lilley (1969–1985) “tucchya”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
Categories:
- Sanskrit terms derived from Proto-Indo-Aryan
- Sanskrit terms inherited from Proto-Indo-Aryan
- Sanskrit terms derived from Proto-Indo-Iranian
- Sanskrit terms inherited from Proto-Indo-Iranian
- Sanskrit terms inherited from Proto-Indo-European
- Sanskrit terms derived from Proto-Indo-European
- Sanskrit terms with IPA pronunciation
- Sanskrit lemmas
- Sanskrit adjectives
- Sanskrit adjectives in Devanagari script
- Sanskrit terms with quotations
- Sanskrit a-stem adjectives