Jump to content

तीर्ण

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Inherited from Proto-Indo-Aryan *tr̥Hnás, from Proto-Indo-Iranian *tr̥Hnás, from Proto-Indo-European *tr̥h₂-nó-s (crossed over).

Pronunciation

[edit]

Participle

[edit]

तीर्ण (tīrṇa) (root तॄ)

  1. past passive participle of तॄ (tṝ); crossed, spread, surpassed, fulfilled

Noun

[edit]

तीर्ण (tīrṇa) stem? (root तॄ)

  1. one who has crossed, gone over, got through, escaped

Declension

[edit]
Masculine a-stem declension of तीर्ण
singular dual plural
nominative तीर्णः (tīrṇáḥ) तीर्णौ (tīrṇaú)
तीर्णा¹ (tīrṇā́¹)
तीर्णाः (tīrṇā́ḥ)
तीर्णासः¹ (tīrṇā́saḥ¹)
vocative तीर्ण (tī́rṇa) तीर्णौ (tī́rṇau)
तीर्णा¹ (tī́rṇā¹)
तीर्णाः (tī́rṇāḥ)
तीर्णासः¹ (tī́rṇāsaḥ¹)
accusative तीर्णम् (tīrṇám) तीर्णौ (tīrṇaú)
तीर्णा¹ (tīrṇā́¹)
तीर्णान् (tīrṇā́n)
instrumental तीर्णेन (tīrṇéna) तीर्णाभ्याम् (tīrṇā́bhyām) तीर्णैः (tīrṇaíḥ)
तीर्णेभिः¹ (tīrṇébhiḥ¹)
dative तीर्णाय (tīrṇā́ya) तीर्णाभ्याम् (tīrṇā́bhyām) तीर्णेभ्यः (tīrṇébhyaḥ)
ablative तीर्णात् (tīrṇā́t) तीर्णाभ्याम् (tīrṇā́bhyām) तीर्णेभ्यः (tīrṇébhyaḥ)
genitive तीर्णस्य (tīrṇásya) तीर्णयोः (tīrṇáyoḥ) तीर्णानाम् (tīrṇā́nām)
locative तीर्णे (tīrṇé) तीर्णयोः (tīrṇáyoḥ) तीर्णेषु (tīrṇéṣu)
  • ¹Vedic
Feminine ā-stem declension of तीर्णा
singular dual plural
nominative तीर्णा (tīrṇā́) तीर्णे (tīrṇé) तीर्णाः (tīrṇā́ḥ)
vocative तीर्णे (tī́rṇe) तीर्णे (tī́rṇe) तीर्णाः (tī́rṇāḥ)
accusative तीर्णाम् (tīrṇā́m) तीर्णे (tīrṇé) तीर्णाः (tīrṇā́ḥ)
instrumental तीर्णया (tīrṇáyā)
तीर्णा¹ (tīrṇā́¹)
तीर्णाभ्याम् (tīrṇā́bhyām) तीर्णाभिः (tīrṇā́bhiḥ)
dative तीर्णायै (tīrṇā́yai) तीर्णाभ्याम् (tīrṇā́bhyām) तीर्णाभ्यः (tīrṇā́bhyaḥ)
ablative तीर्णायाः (tīrṇā́yāḥ)
तीर्णायै² (tīrṇā́yai²)
तीर्णाभ्याम् (tīrṇā́bhyām) तीर्णाभ्यः (tīrṇā́bhyaḥ)
genitive तीर्णायाः (tīrṇā́yāḥ)
तीर्णायै² (tīrṇā́yai²)
तीर्णयोः (tīrṇáyoḥ) तीर्णानाम् (tīrṇā́nām)
locative तीर्णायाम् (tīrṇā́yām) तीर्णयोः (tīrṇáyoḥ) तीर्णासु (tīrṇā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तीर्ण
singular dual plural
nominative तीर्णम् (tīrṇám) तीर्णे (tīrṇé) तीर्णानि (tīrṇā́ni)
तीर्णा¹ (tīrṇā́¹)
vocative तीर्ण (tī́rṇa) तीर्णे (tī́rṇe) तीर्णानि (tī́rṇāni)
तीर्णा¹ (tī́rṇā¹)
accusative तीर्णम् (tīrṇám) तीर्णे (tīrṇé) तीर्णानि (tīrṇā́ni)
तीर्णा¹ (tīrṇā́¹)
instrumental तीर्णेन (tīrṇéna) तीर्णाभ्याम् (tīrṇā́bhyām) तीर्णैः (tīrṇaíḥ)
तीर्णेभिः¹ (tīrṇébhiḥ¹)
dative तीर्णाय (tīrṇā́ya) तीर्णाभ्याम् (tīrṇā́bhyām) तीर्णेभ्यः (tīrṇébhyaḥ)
ablative तीर्णात् (tīrṇā́t) तीर्णाभ्याम् (tīrṇā́bhyām) तीर्णेभ्यः (tīrṇébhyaḥ)
genitive तीर्णस्य (tīrṇásya) तीर्णयोः (tīrṇáyoḥ) तीर्णानाम् (tīrṇā́nām)
locative तीर्णे (tīrṇé) तीर्णयोः (tīrṇáyoḥ) तीर्णेषु (tīrṇéṣu)
  • ¹Vedic

Descendants

[edit]
  • Prakrit: 𑀢𑀺𑀡𑁆𑀡 (tiṇṇa)

References

[edit]