Jump to content

तरुतृ

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

From तरु (taru) +‎ -तृ (-tṛ).

Pronunciation

[edit]

Adjective

[edit]

तरुतृ (tárutṛ) stem

  1. winning
  2. helpful

Declension

[edit]
Masculine ṛ-stem declension of तरुतृ
singular dual plural
nominative तरुता (tárutā) तरुतारौ (tárutārau)
तरुतारा¹ (tárutārā¹)
तरुतारः (tárutāraḥ)
vocative तरुतः (tárutaḥ) तरुतारौ (tárutārau)
तरुतारा¹ (tárutārā¹)
तरुतारः (tárutāraḥ)
accusative तरुतारम् (tárutāram) तरुतारौ (tárutārau)
तरुतारा¹ (tárutārā¹)
तरुतॄन् (tárutṝn)
instrumental तरुत्रा (tárutrā) तरुतृभ्याम् (tárutṛbhyām) तरुतृभिः (tárutṛbhiḥ)
dative तरुत्रे (tárutre) तरुतृभ्याम् (tárutṛbhyām) तरुतृभ्यः (tárutṛbhyaḥ)
ablative तरुतुः (tárutuḥ) तरुतृभ्याम् (tárutṛbhyām) तरुतृभ्यः (tárutṛbhyaḥ)
genitive तरुतुः (tárutuḥ) तरुत्रोः (tárutroḥ) तरुतॄणाम् (tárutṝṇām)
locative तरुतरि (tárutari) तरुत्रोः (tárutroḥ) तरुतृषु (tárutṛṣu)
  • ¹Vedic
Feminine ṛ-stem declension of तरुतृ
singular dual plural
nominative तरुता (tárutā) तरुतारौ (tárutārau)
तरुतारा¹ (tárutārā¹)
तरुतारः (tárutāraḥ)
vocative तरुतः (tárutaḥ) तरुतारौ (tárutārau)
तरुतारा¹ (tárutārā¹)
तरुतारः (tárutāraḥ)
accusative तरुतारम् (tárutāram) तरुतारौ (tárutārau)
तरुतारा¹ (tárutārā¹)
तरुतॄः (tárutṝḥ)
instrumental तरुत्रा (tárutrā) तरुतृभ्याम् (tárutṛbhyām) तरुतृभिः (tárutṛbhiḥ)
dative तरुत्रे (tárutre) तरुतृभ्याम् (tárutṛbhyām) तरुतृभ्यः (tárutṛbhyaḥ)
ablative तरुतुः (tárutuḥ) तरुतृभ्याम् (tárutṛbhyām) तरुतृभ्यः (tárutṛbhyaḥ)
genitive तरुतुः (tárutuḥ) तरुत्रोः (tárutroḥ) तरुतॄणाम् (tárutṝṇām)
locative तरुतरि (tárutari) तरुत्रोः (tárutroḥ) तरुतृषु (tárutṛṣu)
  • ¹Vedic
Neuter ṛ-stem declension of तरुतृ
singular dual plural
nominative तरुतृ (tárutṛ) तरुतृणी (tárutṛṇī) तरुतॄणि (tárutṝṇi)
vocative तरुतृ (tárutṛ)
तरुतः (tárutaḥ)
तरुतृणी (tárutṛṇī) तरुतॄणि (tárutṝṇi)
accusative तरुतृ (tárutṛ) तरुतृणी (tárutṛṇī) तरुतॄणि (tárutṝṇi)
instrumental तरुतृणा (tárutṛṇā) तरुतृभ्याम् (tárutṛbhyām) तरुतृभिः (tárutṛbhiḥ)
dative तरुतृणे (tárutṛṇe) तरुतृभ्याम् (tárutṛbhyām) तरुतृभ्यः (tárutṛbhyaḥ)
ablative तरुतृणः (tárutṛṇaḥ) तरुतृभ्याम् (tárutṛbhyām) तरुतृभ्यः (tárutṛbhyaḥ)
genitive तरुतृणः (tárutṛṇaḥ) तरुतृणोः (tárutṛṇoḥ) तरुतॄणाम् (tárutṝṇām)
locative तरुतृणि (tárutṛṇi) तरुतृणोः (tárutṛṇoḥ) तरुतृषु (tárutṛṣu)

Noun

[edit]

तरुतृ (tarutṛ́) stemm

  1. conqueror
  2. impeller

Declension

[edit]
Masculine ṛ-stem declension of तरुतृ
singular dual plural
nominative तरुता (tarutā́) तरुतारौ (tarutā́rau)
तरुतारा¹ (tarutā́rā¹)
तरुतारः (tarutā́raḥ)
vocative तरुतः (tárutaḥ) तरुतारौ (tárutārau)
तरुतारा¹ (tárutārā¹)
तरुतारः (tárutāraḥ)
accusative तरुतारम् (tarutā́ram) तरुतारौ (tarutā́rau)
तरुतारा¹ (tarutā́rā¹)
तरुतॄन् (tarutṝ́n)
instrumental तरुत्रा (tarutrā́) तरुतृभ्याम् (tarutṛ́bhyām) तरुतृभिः (tarutṛ́bhiḥ)
dative तरुत्रे (tarutré) तरुतृभ्याम् (tarutṛ́bhyām) तरुतृभ्यः (tarutṛ́bhyaḥ)
ablative तरुतुः (tarutúḥ) तरुतृभ्याम् (tarutṛ́bhyām) तरुतृभ्यः (tarutṛ́bhyaḥ)
genitive तरुतुः (tarutúḥ) तरुत्रोः (tarutróḥ) तरुतॄणाम् (tarutṝṇā́m)
locative तरुतरि (tarutári) तरुत्रोः (tarutróḥ) तरुतृषु (tarutṛ́ṣu)
  • ¹Vedic

References

[edit]