Jump to content

तरुण

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit तरुण (taruṇa).

Pronunciation

[edit]
  • (Delhi) IPA(key): /t̪ə.ɾʊɳ/, [t̪ɐ.ɾʊ̃ɳ]

Adjective

[edit]

तरुण (taruṇ) (indeclinable, feminine तरुणी, Urdu spelling تَرُن)

  1. young, youthful
    Synonyms: युवा (yuvā), जवान (javān)
  2. fresh, new
    Synonyms: नया (nayā), नूतन (nūtan)

Proper noun

[edit]

तरुण (taruṇm

  1. a male given name

Derived terms

[edit]

References

[edit]

Marathi

[edit]

Etymology

[edit]

Borrowed from Sanskrit तरुण (táruṇa).

Pronunciation

[edit]
  • IPA(key): /t̪ə.ɾuɳ/, [t̪ə.ɾuːɳ]

Adjective

[edit]

तरुण (taruṇ) (indeclinable)

  1. (formal, literary, poetic) young

Proper noun

[edit]

तरुण (taruṇm

  1. a male given name, Tarun, from Sanskrit

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

Inherited from Proto-Indo-Iranian *tárunas (young), from Proto-Indo-European *térunos (tender, soft), from *ter- (young, tender). Cognate with Ancient Greek τέρην (térēn), Albanian trim (man, hero), Avestan 𐬙𐬀𐬎𐬭𐬎𐬥𐬀 (tauruna, young).

Pronunciation

[edit]

Adjective

[edit]

तरुण (táruṇa) stem

  1. young, tender, juvenile

Declension

[edit]
Masculine a-stem declension of तरुण
singular dual plural
nominative तरुणः (táruṇaḥ) तरुणौ (táruṇau)
तरुणा¹ (táruṇā¹)
तरुणाः (táruṇāḥ)
तरुणासः¹ (táruṇāsaḥ¹)
vocative तरुण (táruṇa) तरुणौ (táruṇau)
तरुणा¹ (táruṇā¹)
तरुणाः (táruṇāḥ)
तरुणासः¹ (táruṇāsaḥ¹)
accusative तरुणम् (táruṇam) तरुणौ (táruṇau)
तरुणा¹ (táruṇā¹)
तरुणान् (táruṇān)
instrumental तरुणेन (táruṇena) तरुणाभ्याम् (táruṇābhyām) तरुणैः (táruṇaiḥ)
तरुणेभिः¹ (táruṇebhiḥ¹)
dative तरुणाय (táruṇāya) तरुणाभ्याम् (táruṇābhyām) तरुणेभ्यः (táruṇebhyaḥ)
ablative तरुणात् (táruṇāt) तरुणाभ्याम् (táruṇābhyām) तरुणेभ्यः (táruṇebhyaḥ)
genitive तरुणस्य (táruṇasya) तरुणयोः (táruṇayoḥ) तरुणानाम् (táruṇānām)
locative तरुणे (táruṇe) तरुणयोः (táruṇayoḥ) तरुणेषु (táruṇeṣu)
  • ¹Vedic
Feminine ī-stem declension of तरुणी
singular dual plural
nominative तरुणी (táruṇī) तरुण्यौ (táruṇyau)
तरुणी¹ (táruṇī¹)
तरुण्यः (táruṇyaḥ)
तरुणीः¹ (táruṇīḥ¹)
vocative तरुणि (táruṇi) तरुण्यौ (táruṇyau)
तरुणी¹ (táruṇī¹)
तरुण्यः (táruṇyaḥ)
तरुणीः¹ (táruṇīḥ¹)
accusative तरुणीम् (táruṇīm) तरुण्यौ (táruṇyau)
तरुणी¹ (táruṇī¹)
तरुणीः (táruṇīḥ)
instrumental तरुण्या (táruṇyā) तरुणीभ्याम् (táruṇībhyām) तरुणीभिः (táruṇībhiḥ)
dative तरुण्यै (táruṇyai) तरुणीभ्याम् (táruṇībhyām) तरुणीभ्यः (táruṇībhyaḥ)
ablative तरुण्याः (táruṇyāḥ)
तरुण्यै² (táruṇyai²)
तरुणीभ्याम् (táruṇībhyām) तरुणीभ्यः (táruṇībhyaḥ)
genitive तरुण्याः (táruṇyāḥ)
तरुण्यै² (táruṇyai²)
तरुण्योः (táruṇyoḥ) तरुणीनाम् (táruṇīnām)
locative तरुण्याम् (táruṇyām) तरुण्योः (táruṇyoḥ) तरुणीषु (táruṇīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तरुण
singular dual plural
nominative तरुणम् (táruṇam) तरुणे (táruṇe) तरुणानि (táruṇāni)
तरुणा¹ (táruṇā¹)
vocative तरुण (táruṇa) तरुणे (táruṇe) तरुणानि (táruṇāni)
तरुणा¹ (táruṇā¹)
accusative तरुणम् (táruṇam) तरुणे (táruṇe) तरुणानि (táruṇāni)
तरुणा¹ (táruṇā¹)
instrumental तरुणेन (táruṇena) तरुणाभ्याम् (táruṇābhyām) तरुणैः (táruṇaiḥ)
तरुणेभिः¹ (táruṇebhiḥ¹)
dative तरुणाय (táruṇāya) तरुणाभ्याम् (táruṇābhyām) तरुणेभ्यः (táruṇebhyaḥ)
ablative तरुणात् (táruṇāt) तरुणाभ्याम् (táruṇābhyām) तरुणेभ्यः (táruṇebhyaḥ)
genitive तरुणस्य (táruṇasya) तरुणयोः (táruṇayoḥ) तरुणानाम् (táruṇānām)
locative तरुणे (táruṇe) तरुणयोः (táruṇayoḥ) तरुणेषु (táruṇeṣu)
  • ¹Vedic

Descendants

[edit]

Noun

[edit]

तरुण (taruṇa) stemm

  1. a youth

Declension

[edit]
Masculine a-stem declension of तरुण
singular dual plural
nominative तरुणः (taruṇaḥ) तरुणौ (taruṇau)
तरुणा¹ (taruṇā¹)
तरुणाः (taruṇāḥ)
तरुणासः¹ (taruṇāsaḥ¹)
vocative तरुण (taruṇa) तरुणौ (taruṇau)
तरुणा¹ (taruṇā¹)
तरुणाः (taruṇāḥ)
तरुणासः¹ (taruṇāsaḥ¹)
accusative तरुणम् (taruṇam) तरुणौ (taruṇau)
तरुणा¹ (taruṇā¹)
तरुणान् (taruṇān)
instrumental तरुणेन (taruṇena) तरुणाभ्याम् (taruṇābhyām) तरुणैः (taruṇaiḥ)
तरुणेभिः¹ (taruṇebhiḥ¹)
dative तरुणाय (taruṇāya) तरुणाभ्याम् (taruṇābhyām) तरुणेभ्यः (taruṇebhyaḥ)
ablative तरुणात् (taruṇāt) तरुणाभ्याम् (taruṇābhyām) तरुणेभ्यः (taruṇebhyaḥ)
genitive तरुणस्य (taruṇasya) तरुणयोः (taruṇayoḥ) तरुणानाम् (taruṇānām)
locative तरुणे (taruṇe) तरुणयोः (taruṇayoḥ) तरुणेषु (taruṇeṣu)
  • ¹Vedic