Jump to content

तप्ति

From Wiktionary, the free dictionary
See also: तपति

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit तप्ति (tapti).

Pronunciation

[edit]
  • (Delhi) IPA(key): /t̪əp.t̪iː/, [t̪ɐp.t̪iː]

Noun

[edit]

तप्ति (taptif

  1. heat

Declension

[edit]

References

[edit]

Sanskrit

[edit]

Etymology

[edit]

तप् (tap) +‎ -ति (-ti).

Pronunciation

[edit]

Noun

[edit]

तप्ति (tapti) stemf (root तप्)

  1. heat

Declension

[edit]
Feminine i-stem declension of तप्ति
singular dual plural
nominative तप्तिः (taptiḥ) तप्ती (taptī) तप्तयः (taptayaḥ)
vocative तप्ते (tapte) तप्ती (taptī) तप्तयः (taptayaḥ)
accusative तप्तिम् (taptim) तप्ती (taptī) तप्तीः (taptīḥ)
instrumental तप्त्या (taptyā)
तप्ती¹ (taptī¹)
तप्तिभ्याम् (taptibhyām) तप्तिभिः (taptibhiḥ)
dative तप्तये (taptaye)
तप्त्यै² (taptyai²)
तप्ती¹ (taptī¹)
तप्तिभ्याम् (taptibhyām) तप्तिभ्यः (taptibhyaḥ)
ablative तप्तेः (tapteḥ)
तप्त्याः² (taptyāḥ²)
तप्त्यै³ (taptyai³)
तप्तिभ्याम् (taptibhyām) तप्तिभ्यः (taptibhyaḥ)
genitive तप्तेः (tapteḥ)
तप्त्याः² (taptyāḥ²)
तप्त्यै³ (taptyai³)
तप्त्योः (taptyoḥ) तप्तीनाम् (taptīnām)
locative तप्तौ (taptau)
तप्त्याम्² (taptyām²)
तप्ता¹ (taptā¹)
तप्त्योः (taptyoḥ) तप्तिषु (taptiṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References

[edit]