Jump to content

ज्यौतिषिक

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of ज्योतिषिक (jyotiṣika).

Pronunciation

[edit]

Noun

[edit]

ज्यौतिषिक (jyautiṣika) stemm

  1. astrologer

Declension

[edit]
Masculine a-stem declension of ज्यौतिषिक
singular dual plural
nominative ज्यौतिषिकः (jyautiṣikaḥ) ज्यौतिषिकौ (jyautiṣikau)
ज्यौतिषिका¹ (jyautiṣikā¹)
ज्यौतिषिकाः (jyautiṣikāḥ)
ज्यौतिषिकासः¹ (jyautiṣikāsaḥ¹)
vocative ज्यौतिषिक (jyautiṣika) ज्यौतिषिकौ (jyautiṣikau)
ज्यौतिषिका¹ (jyautiṣikā¹)
ज्यौतिषिकाः (jyautiṣikāḥ)
ज्यौतिषिकासः¹ (jyautiṣikāsaḥ¹)
accusative ज्यौतिषिकम् (jyautiṣikam) ज्यौतिषिकौ (jyautiṣikau)
ज्यौतिषिका¹ (jyautiṣikā¹)
ज्यौतिषिकान् (jyautiṣikān)
instrumental ज्यौतिषिकेण (jyautiṣikeṇa) ज्यौतिषिकाभ्याम् (jyautiṣikābhyām) ज्यौतिषिकैः (jyautiṣikaiḥ)
ज्यौतिषिकेभिः¹ (jyautiṣikebhiḥ¹)
dative ज्यौतिषिकाय (jyautiṣikāya) ज्यौतिषिकाभ्याम् (jyautiṣikābhyām) ज्यौतिषिकेभ्यः (jyautiṣikebhyaḥ)
ablative ज्यौतिषिकात् (jyautiṣikāt) ज्यौतिषिकाभ्याम् (jyautiṣikābhyām) ज्यौतिषिकेभ्यः (jyautiṣikebhyaḥ)
genitive ज्यौतिषिकस्य (jyautiṣikasya) ज्यौतिषिकयोः (jyautiṣikayoḥ) ज्यौतिषिकाणाम् (jyautiṣikāṇām)
locative ज्यौतिषिके (jyautiṣike) ज्यौतिषिकयोः (jyautiṣikayoḥ) ज्यौतिषिकेषु (jyautiṣikeṣu)
  • ¹Vedic

Descendants

[edit]