Jump to content

ज्योतिषिक

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

ज्योतिस् (jyotis) +‎ -इक (-ika)

Pronunciation

[edit]

Noun

[edit]

ज्योतिषिक (jyotiṣika) stemm

  1. astronomer

Declension

[edit]
Masculine a-stem declension of ज्योतिषिक
singular dual plural
nominative ज्योतिषिकः (jyotiṣikaḥ) ज्योतिषिकौ (jyotiṣikau)
ज्योतिषिका¹ (jyotiṣikā¹)
ज्योतिषिकाः (jyotiṣikāḥ)
ज्योतिषिकासः¹ (jyotiṣikāsaḥ¹)
vocative ज्योतिषिक (jyotiṣika) ज्योतिषिकौ (jyotiṣikau)
ज्योतिषिका¹ (jyotiṣikā¹)
ज्योतिषिकाः (jyotiṣikāḥ)
ज्योतिषिकासः¹ (jyotiṣikāsaḥ¹)
accusative ज्योतिषिकम् (jyotiṣikam) ज्योतिषिकौ (jyotiṣikau)
ज्योतिषिका¹ (jyotiṣikā¹)
ज्योतिषिकान् (jyotiṣikān)
instrumental ज्योतिषिकेण (jyotiṣikeṇa) ज्योतिषिकाभ्याम् (jyotiṣikābhyām) ज्योतिषिकैः (jyotiṣikaiḥ)
ज्योतिषिकेभिः¹ (jyotiṣikebhiḥ¹)
dative ज्योतिषिकाय (jyotiṣikāya) ज्योतिषिकाभ्याम् (jyotiṣikābhyām) ज्योतिषिकेभ्यः (jyotiṣikebhyaḥ)
ablative ज्योतिषिकात् (jyotiṣikāt) ज्योतिषिकाभ्याम् (jyotiṣikābhyām) ज्योतिषिकेभ्यः (jyotiṣikebhyaḥ)
genitive ज्योतिषिकस्य (jyotiṣikasya) ज्योतिषिकयोः (jyotiṣikayoḥ) ज्योतिषिकाणाम् (jyotiṣikāṇām)
locative ज्योतिषिके (jyotiṣike) ज्योतिषिकयोः (jyotiṣikayoḥ) ज्योतिषिकेषु (jyotiṣikeṣu)
  • ¹Vedic

Derived terms

[edit]