Jump to content

ज्ञातृ

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root ज्ञा (jñā) +‎ -तृ (-tṛ).

Pronunciation

[edit]

Noun

[edit]

ज्ञातृ (jñātṛ) stemm or f by sense (root ज्ञा)

  1. one who knows or understands, a knower
  2. an acquaintance, (hence) a surety
  3. a witness

Declension

[edit]
Masculine ṛ-stem declension of ज्ञातृ
singular dual plural
nominative ज्ञाता (jñātā) ज्ञातारौ (jñātārau)
ज्ञातारा¹ (jñātārā¹)
ज्ञातारः (jñātāraḥ)
vocative ज्ञातः (jñātaḥ) ज्ञातारौ (jñātārau)
ज्ञातारा¹ (jñātārā¹)
ज्ञातारः (jñātāraḥ)
accusative ज्ञातारम् (jñātāram) ज्ञातारौ (jñātārau)
ज्ञातारा¹ (jñātārā¹)
ज्ञातॄन् (jñātṝn)
instrumental ज्ञात्रा (jñātrā) ज्ञातृभ्याम् (jñātṛbhyām) ज्ञातृभिः (jñātṛbhiḥ)
dative ज्ञात्रे (jñātre) ज्ञातृभ्याम् (jñātṛbhyām) ज्ञातृभ्यः (jñātṛbhyaḥ)
ablative ज्ञातुः (jñātuḥ) ज्ञातृभ्याम् (jñātṛbhyām) ज्ञातृभ्यः (jñātṛbhyaḥ)
genitive ज्ञातुः (jñātuḥ) ज्ञात्रोः (jñātroḥ) ज्ञातॄणाम् (jñātṝṇām)
locative ज्ञातरि (jñātari) ज्ञात्रोः (jñātroḥ) ज्ञातृषु (jñātṛṣu)
  • ¹Vedic
Feminine ṛ-stem declension of ज्ञातृ
singular dual plural
nominative ज्ञाता (jñātā) ज्ञातारौ (jñātārau)
ज्ञातारा¹ (jñātārā¹)
ज्ञातारः (jñātāraḥ)
vocative ज्ञातः (jñātaḥ) ज्ञातारौ (jñātārau)
ज्ञातारा¹ (jñātārā¹)
ज्ञातारः (jñātāraḥ)
accusative ज्ञातारम् (jñātāram) ज्ञातारौ (jñātārau)
ज्ञातारा¹ (jñātārā¹)
ज्ञातॄः (jñātṝḥ)
instrumental ज्ञात्रा (jñātrā) ज्ञातृभ्याम् (jñātṛbhyām) ज्ञातृभिः (jñātṛbhiḥ)
dative ज्ञात्रे (jñātre) ज्ञातृभ्याम् (jñātṛbhyām) ज्ञातृभ्यः (jñātṛbhyaḥ)
ablative ज्ञातुः (jñātuḥ) ज्ञातृभ्याम् (jñātṛbhyām) ज्ञातृभ्यः (jñātṛbhyaḥ)
genitive ज्ञातुः (jñātuḥ) ज्ञात्रोः (jñātroḥ) ज्ञातॄणाम् (jñātṝṇām)
locative ज्ञातरि (jñātari) ज्ञात्रोः (jñātroḥ) ज्ञातृषु (jñātṛṣu)
  • ¹Vedic
Neuter ṛ-stem declension of ज्ञातृ
singular dual plural
nominative ज्ञातृ (jñātṛ) ज्ञातृणी (jñātṛṇī) ज्ञातॄणि (jñātṝṇi)
vocative ज्ञातृ (jñātṛ)
ज्ञातः (jñātaḥ)
ज्ञातृणी (jñātṛṇī) ज्ञातॄणि (jñātṝṇi)
accusative ज्ञातृ (jñātṛ) ज्ञातृणी (jñātṛṇī) ज्ञातॄणि (jñātṝṇi)
instrumental ज्ञातृणा (jñātṛṇā) ज्ञातृभ्याम् (jñātṛbhyām) ज्ञातृभिः (jñātṛbhiḥ)
dative ज्ञातृणे (jñātṛṇe) ज्ञातृभ्याम् (jñātṛbhyām) ज्ञातृभ्यः (jñātṛbhyaḥ)
ablative ज्ञातृणः (jñātṛṇaḥ) ज्ञातृभ्याम् (jñātṛbhyām) ज्ञातृभ्यः (jñātṛbhyaḥ)
genitive ज्ञातृणः (jñātṛṇaḥ) ज्ञातृणोः (jñātṛṇoḥ) ज्ञातॄणाम् (jñātṝṇām)
locative ज्ञातृणि (jñātṛṇi) ज्ञातृणोः (jñātṛṇoḥ) ज्ञातृषु (jñātṛṣu)

Descendants

[edit]
  • Hindi: ज्ञाता (jñātā) (learned)

References

[edit]