Jump to content

जिह्वामूलीय

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From जिह्वा (jihvā́, tongue) + मूल (mū́la, root).

Pronunciation

[edit]

Adjective

[edit]

जिह्वामूलीय (jihvā́mūlīya)

  1. (phonetics) "tongueroot" - uttered from the root of the tongue; guttural
  2. the velar fricative, . (of the visarga)

Declension

[edit]
Masculine a-stem declension of जिह्वामूलीय
singular dual plural
nominative जिह्वामूलीयः (jihvā́mūlīyaḥ) जिह्वामूलीयौ (jihvā́mūlīyau)
जिह्वामूलीया¹ (jihvā́mūlīyā¹)
जिह्वामूलीयाः (jihvā́mūlīyāḥ)
जिह्वामूलीयासः¹ (jihvā́mūlīyāsaḥ¹)
vocative जिह्वामूलीय (jíhvāmūlīya) जिह्वामूलीयौ (jíhvāmūlīyau)
जिह्वामूलीया¹ (jíhvāmūlīyā¹)
जिह्वामूलीयाः (jíhvāmūlīyāḥ)
जिह्वामूलीयासः¹ (jíhvāmūlīyāsaḥ¹)
accusative जिह्वामूलीयम् (jihvā́mūlīyam) जिह्वामूलीयौ (jihvā́mūlīyau)
जिह्वामूलीया¹ (jihvā́mūlīyā¹)
जिह्वामूलीयान् (jihvā́mūlīyān)
instrumental जिह्वामूलीयेन (jihvā́mūlīyena) जिह्वामूलीयाभ्याम् (jihvā́mūlīyābhyām) जिह्वामूलीयैः (jihvā́mūlīyaiḥ)
जिह्वामूलीयेभिः¹ (jihvā́mūlīyebhiḥ¹)
dative जिह्वामूलीयाय (jihvā́mūlīyāya) जिह्वामूलीयाभ्याम् (jihvā́mūlīyābhyām) जिह्वामूलीयेभ्यः (jihvā́mūlīyebhyaḥ)
ablative जिह्वामूलीयात् (jihvā́mūlīyāt) जिह्वामूलीयाभ्याम् (jihvā́mūlīyābhyām) जिह्वामूलीयेभ्यः (jihvā́mūlīyebhyaḥ)
genitive जिह्वामूलीयस्य (jihvā́mūlīyasya) जिह्वामूलीययोः (jihvā́mūlīyayoḥ) जिह्वामूलीयानाम् (jihvā́mūlīyānām)
locative जिह्वामूलीये (jihvā́mūlīye) जिह्वामूलीययोः (jihvā́mūlīyayoḥ) जिह्वामूलीयेषु (jihvā́mūlīyeṣu)
  • ¹Vedic
Feminine ā-stem declension of जिह्वामूलीया
singular dual plural
nominative जिह्वामूलीया (jihvā́mūlīyā) जिह्वामूलीये (jihvā́mūlīye) जिह्वामूलीयाः (jihvā́mūlīyāḥ)
vocative जिह्वामूलीये (jíhvāmūlīye) जिह्वामूलीये (jíhvāmūlīye) जिह्वामूलीयाः (jíhvāmūlīyāḥ)
accusative जिह्वामूलीयाम् (jihvā́mūlīyām) जिह्वामूलीये (jihvā́mūlīye) जिह्वामूलीयाः (jihvā́mūlīyāḥ)
instrumental जिह्वामूलीयया (jihvā́mūlīyayā)
जिह्वामूलीया¹ (jihvā́mūlīyā¹)
जिह्वामूलीयाभ्याम् (jihvā́mūlīyābhyām) जिह्वामूलीयाभिः (jihvā́mūlīyābhiḥ)
dative जिह्वामूलीयायै (jihvā́mūlīyāyai) जिह्वामूलीयाभ्याम् (jihvā́mūlīyābhyām) जिह्वामूलीयाभ्यः (jihvā́mūlīyābhyaḥ)
ablative जिह्वामूलीयायाः (jihvā́mūlīyāyāḥ)
जिह्वामूलीयायै² (jihvā́mūlīyāyai²)
जिह्वामूलीयाभ्याम् (jihvā́mūlīyābhyām) जिह्वामूलीयाभ्यः (jihvā́mūlīyābhyaḥ)
genitive जिह्वामूलीयायाः (jihvā́mūlīyāyāḥ)
जिह्वामूलीयायै² (jihvā́mūlīyāyai²)
जिह्वामूलीययोः (jihvā́mūlīyayoḥ) जिह्वामूलीयानाम् (jihvā́mūlīyānām)
locative जिह्वामूलीयायाम् (jihvā́mūlīyāyām) जिह्वामूलीययोः (jihvā́mūlīyayoḥ) जिह्वामूलीयासु (jihvā́mūlīyāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of जिह्वामूलीय
singular dual plural
nominative जिह्वामूलीयम् (jihvā́mūlīyam) जिह्वामूलीये (jihvā́mūlīye) जिह्वामूलीयानि (jihvā́mūlīyāni)
जिह्वामूलीया¹ (jihvā́mūlīyā¹)
vocative जिह्वामूलीय (jíhvāmūlīya) जिह्वामूलीये (jíhvāmūlīye) जिह्वामूलीयानि (jíhvāmūlīyāni)
जिह्वामूलीया¹ (jíhvāmūlīyā¹)
accusative जिह्वामूलीयम् (jihvā́mūlīyam) जिह्वामूलीये (jihvā́mūlīye) जिह्वामूलीयानि (jihvā́mūlīyāni)
जिह्वामूलीया¹ (jihvā́mūlīyā¹)
instrumental जिह्वामूलीयेन (jihvā́mūlīyena) जिह्वामूलीयाभ्याम् (jihvā́mūlīyābhyām) जिह्वामूलीयैः (jihvā́mūlīyaiḥ)
जिह्वामूलीयेभिः¹ (jihvā́mūlīyebhiḥ¹)
dative जिह्वामूलीयाय (jihvā́mūlīyāya) जिह्वामूलीयाभ्याम् (jihvā́mūlīyābhyām) जिह्वामूलीयेभ्यः (jihvā́mūlīyebhyaḥ)
ablative जिह्वामूलीयात् (jihvā́mūlīyāt) जिह्वामूलीयाभ्याम् (jihvā́mūlīyābhyām) जिह्वामूलीयेभ्यः (jihvā́mūlīyebhyaḥ)
genitive जिह्वामूलीयस्य (jihvā́mūlīyasya) जिह्वामूलीययोः (jihvā́mūlīyayoḥ) जिह्वामूलीयानाम् (jihvā́mūlīyānām)
locative जिह्वामूलीये (jihvā́mūlīye) जिह्वामूलीययोः (jihvā́mūlīyayoḥ) जिह्वामूलीयेषु (jihvā́mūlīyeṣu)
  • ¹Vedic