जिह्वामूलीय
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- জিহ্বামূলীয় (Assamese script)
- ᬚᬶᬳ᭄ᬯᬵᬫᬹᬮᬷᬬ (Balinese script)
- জিহ্বামূলীয় (Bengali script)
- 𑰕𑰰𑰮𑰿𑰪𑰯𑰦𑰳𑰩𑰱𑰧 (Bhaiksuki script)
- 𑀚𑀺𑀳𑁆𑀯𑀸𑀫𑀽𑀮𑀻𑀬 (Brahmi script)
- ဇိဟွာမူလီယ (Burmese script)
- જિહ્વામૂલીય (Gujarati script)
- ਜਿਹ੍ਵਾਮੂਲੀਯ (Gurmukhi script)
- 𑌜𑌿𑌹𑍍𑌵𑌾𑌮𑍂𑌲𑍀𑌯 (Grantha script)
- ꦗꦶꦲ꧀ꦮꦴꦩꦹꦭꦷꦪ (Javanese script)
- 𑂔𑂱𑂯𑂹𑂫𑂰𑂧𑂴𑂪𑂲𑂨 (Kaithi script)
- ಜಿಹ್ವಾಮೂಲೀಯ (Kannada script)
- ជិហ្វាមូលីយ (Khmer script)
- ຊິຫ຺ວາມູລີຍ (Lao script)
- ജിഹ്വാമൂലീയ (Malayalam script)
- ᡯᡳᡥᠣᠸᠠ᠊ᠠᠮᡠᡠᠯᡳᡳᠶᠠ (Manchu script)
- 𑘕𑘱𑘮𑘿𑘪𑘰𑘦𑘴𑘩𑘲𑘧 (Modi script)
- ᠽᠢᠾᢦᠠᠮᠤᠤᠯᠢᠢᠶ᠋ᠠ᠋ (Mongolian script)
- 𑦵𑧒𑧎𑧠𑧊𑧑𑧆𑧕𑧉𑧓𑧇 (Nandinagari script)
- 𑐖𑐶𑐴𑑂𑐰𑐵𑐩𑐹𑐮𑐷𑐫 (Newa script)
- ଜିହ୍ଵାମୂଲୀଯ (Odia script)
- ꢙꢶꢲ꣄ꢮꢵꢪꢹꢭꢷꢫ (Saurashtra script)
- 𑆘𑆴𑆲𑇀𑆮𑆳𑆩𑆷𑆬𑆵𑆪 (Sharada script)
- 𑖕𑖰𑖮𑖿𑖪𑖯𑖦𑖳𑖩𑖱𑖧 (Siddham script)
- ජිහ්වාමූලීය (Sinhalese script)
- 𑩣𑩑𑪂 𑪙𑩾𑩛𑩴𑩒𑩛𑩽𑩑𑩛𑩻 (Soyombo script)
- 𑚑𑚮𑚩𑚶𑚦𑚭𑚢𑚱𑚥𑚯𑚣 (Takri script)
- ஜிஹ்வாமூலீய (Tamil script)
- జిహ్వామూలీయ (Telugu script)
- ชิหฺวามูลีย (Thai script)
- ཛི་ཧྭཱ་མཱུ་ལཱི་ཡ (Tibetan script)
- 𑒖𑒱𑒯𑓂𑒫𑒰𑒧𑒴𑒪𑒲𑒨 (Tirhuta script)
- 𑨥𑨁𑨱𑩇𑨭𑨊𑨢𑨃𑨊𑨬𑨁𑨊𑨪 (Zanabazar Square script)
Etymology
[edit]From जिह्वा (jihvā́, “tongue”) + मूल (mū́la, “root”).
Pronunciation
[edit]Adjective
[edit]जिह्वामूलीय • (jihvā́mūlīya)
- (phonetics) "tongueroot" - uttered from the root of the tongue; guttural
- the velar fricative, ᳵ. (of the visarga)
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | जिह्वामूलीयः (jihvā́mūlīyaḥ) | जिह्वामूलीयौ (jihvā́mūlīyau) जिह्वामूलीया¹ (jihvā́mūlīyā¹) |
जिह्वामूलीयाः (jihvā́mūlīyāḥ) जिह्वामूलीयासः¹ (jihvā́mūlīyāsaḥ¹) |
vocative | जिह्वामूलीय (jíhvāmūlīya) | जिह्वामूलीयौ (jíhvāmūlīyau) जिह्वामूलीया¹ (jíhvāmūlīyā¹) |
जिह्वामूलीयाः (jíhvāmūlīyāḥ) जिह्वामूलीयासः¹ (jíhvāmūlīyāsaḥ¹) |
accusative | जिह्वामूलीयम् (jihvā́mūlīyam) | जिह्वामूलीयौ (jihvā́mūlīyau) जिह्वामूलीया¹ (jihvā́mūlīyā¹) |
जिह्वामूलीयान् (jihvā́mūlīyān) |
instrumental | जिह्वामूलीयेन (jihvā́mūlīyena) | जिह्वामूलीयाभ्याम् (jihvā́mūlīyābhyām) | जिह्वामूलीयैः (jihvā́mūlīyaiḥ) जिह्वामूलीयेभिः¹ (jihvā́mūlīyebhiḥ¹) |
dative | जिह्वामूलीयाय (jihvā́mūlīyāya) | जिह्वामूलीयाभ्याम् (jihvā́mūlīyābhyām) | जिह्वामूलीयेभ्यः (jihvā́mūlīyebhyaḥ) |
ablative | जिह्वामूलीयात् (jihvā́mūlīyāt) | जिह्वामूलीयाभ्याम् (jihvā́mūlīyābhyām) | जिह्वामूलीयेभ्यः (jihvā́mūlīyebhyaḥ) |
genitive | जिह्वामूलीयस्य (jihvā́mūlīyasya) | जिह्वामूलीययोः (jihvā́mūlīyayoḥ) | जिह्वामूलीयानाम् (jihvā́mūlīyānām) |
locative | जिह्वामूलीये (jihvā́mūlīye) | जिह्वामूलीययोः (jihvā́mūlīyayoḥ) | जिह्वामूलीयेषु (jihvā́mūlīyeṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | जिह्वामूलीया (jihvā́mūlīyā) | जिह्वामूलीये (jihvā́mūlīye) | जिह्वामूलीयाः (jihvā́mūlīyāḥ) |
vocative | जिह्वामूलीये (jíhvāmūlīye) | जिह्वामूलीये (jíhvāmūlīye) | जिह्वामूलीयाः (jíhvāmūlīyāḥ) |
accusative | जिह्वामूलीयाम् (jihvā́mūlīyām) | जिह्वामूलीये (jihvā́mūlīye) | जिह्वामूलीयाः (jihvā́mūlīyāḥ) |
instrumental | जिह्वामूलीयया (jihvā́mūlīyayā) जिह्वामूलीया¹ (jihvā́mūlīyā¹) |
जिह्वामूलीयाभ्याम् (jihvā́mūlīyābhyām) | जिह्वामूलीयाभिः (jihvā́mūlīyābhiḥ) |
dative | जिह्वामूलीयायै (jihvā́mūlīyāyai) | जिह्वामूलीयाभ्याम् (jihvā́mūlīyābhyām) | जिह्वामूलीयाभ्यः (jihvā́mūlīyābhyaḥ) |
ablative | जिह्वामूलीयायाः (jihvā́mūlīyāyāḥ) जिह्वामूलीयायै² (jihvā́mūlīyāyai²) |
जिह्वामूलीयाभ्याम् (jihvā́mūlīyābhyām) | जिह्वामूलीयाभ्यः (jihvā́mūlīyābhyaḥ) |
genitive | जिह्वामूलीयायाः (jihvā́mūlīyāyāḥ) जिह्वामूलीयायै² (jihvā́mūlīyāyai²) |
जिह्वामूलीययोः (jihvā́mūlīyayoḥ) | जिह्वामूलीयानाम् (jihvā́mūlīyānām) |
locative | जिह्वामूलीयायाम् (jihvā́mūlīyāyām) | जिह्वामूलीययोः (jihvā́mūlīyayoḥ) | जिह्वामूलीयासु (jihvā́mūlīyāsu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | जिह्वामूलीयम् (jihvā́mūlīyam) | जिह्वामूलीये (jihvā́mūlīye) | जिह्वामूलीयानि (jihvā́mūlīyāni) जिह्वामूलीया¹ (jihvā́mūlīyā¹) |
vocative | जिह्वामूलीय (jíhvāmūlīya) | जिह्वामूलीये (jíhvāmūlīye) | जिह्वामूलीयानि (jíhvāmūlīyāni) जिह्वामूलीया¹ (jíhvāmūlīyā¹) |
accusative | जिह्वामूलीयम् (jihvā́mūlīyam) | जिह्वामूलीये (jihvā́mūlīye) | जिह्वामूलीयानि (jihvā́mūlīyāni) जिह्वामूलीया¹ (jihvā́mūlīyā¹) |
instrumental | जिह्वामूलीयेन (jihvā́mūlīyena) | जिह्वामूलीयाभ्याम् (jihvā́mūlīyābhyām) | जिह्वामूलीयैः (jihvā́mūlīyaiḥ) जिह्वामूलीयेभिः¹ (jihvā́mūlīyebhiḥ¹) |
dative | जिह्वामूलीयाय (jihvā́mūlīyāya) | जिह्वामूलीयाभ्याम् (jihvā́mūlīyābhyām) | जिह्वामूलीयेभ्यः (jihvā́mūlīyebhyaḥ) |
ablative | जिह्वामूलीयात् (jihvā́mūlīyāt) | जिह्वामूलीयाभ्याम् (jihvā́mūlīyābhyām) | जिह्वामूलीयेभ्यः (jihvā́mūlīyebhyaḥ) |
genitive | जिह्वामूलीयस्य (jihvā́mūlīyasya) | जिह्वामूलीययोः (jihvā́mūlīyayoḥ) | जिह्वामूलीयानाम् (jihvā́mūlīyānām) |
locative | जिह्वामूलीये (jihvā́mūlīye) | जिह्वामूलीययोः (jihvā́mūlīyayoḥ) | जिह्वामूलीयेषु (jihvā́mūlīyeṣu) |
- ¹Vedic