Jump to content

चित्रा

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Noun

[edit]

चित्रा (citrā́) stemf

  1. the 12th or 13th asterism

Declension

[edit]
Feminine ā-stem declension of चित्रा
singular dual plural
nominative चित्रा (citrā́) चित्रे (citré) चित्राः (citrā́ḥ)
vocative चित्रे (cítre) चित्रे (cítre) चित्राः (cítrāḥ)
accusative चित्राम् (citrā́m) चित्रे (citré) चित्राः (citrā́ḥ)
instrumental चित्रया (citráyā)
चित्रा¹ (citrā́¹)
चित्राभ्याम् (citrā́bhyām) चित्राभिः (citrā́bhiḥ)
dative चित्रायै (citrā́yai) चित्राभ्याम् (citrā́bhyām) चित्राभ्यः (citrā́bhyaḥ)
ablative चित्रायाः (citrā́yāḥ)
चित्रायै² (citrā́yai²)
चित्राभ्याम् (citrā́bhyām) चित्राभ्यः (citrā́bhyaḥ)
genitive चित्रायाः (citrā́yāḥ)
चित्रायै² (citrā́yai²)
चित्रयोः (citráyoḥ) चित्राणाम् (citrā́ṇām)
locative चित्रायाम् (citrā́yām) चित्रयोः (citráyoḥ) चित्रासु (citrā́su)
  • ¹Vedic
  • ²Brāhmaṇas

Proper noun

[edit]

चित्रा (citrā) stemf

  1. the star Spica

Declension

[edit]
Feminine ā-stem declension of चित्रा
singular
nominative चित्रा (citrā)
vocative चित्रे (citre)
accusative चित्राम् (citrām)
instrumental चित्रया (citrayā)
dative चित्रायै (citrāyai)
ablative चित्रायाः (citrāyāḥ)
genitive चित्रायाः (citrāyāḥ)
locative चित्रायाम् (citrāyām)

Descendants

[edit]

References

[edit]