Jump to content

चात्वाल

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From an early derived form of Proto-Indo-Iranian *kanH- (to dig) + a suffix *आल (āla) of uncertain origin. Compare Avestan 𐬗𐬁𐬝 (cāt̰, a well pit), Bactrian σαδο (sado, a well), Persian چال (čâl, pit, hole).

Pronunciation

[edit]

Noun

[edit]

चात्वाल (cātvāla) stemm or n

  1. a hole in the ground for constructing the Uttaravedi; a trench supplying the earth for the northern alter; a hole in the ground to receive an oblation or the sacred fire
  2. Kusa grass

Declension

[edit]
Masculine a-stem declension of चात्वाल
singular dual plural
nominative चात्वालः (cātvālaḥ) चात्वालौ (cātvālau)
चात्वाला¹ (cātvālā¹)
चात्वालाः (cātvālāḥ)
चात्वालासः¹ (cātvālāsaḥ¹)
vocative चात्वाल (cātvāla) चात्वालौ (cātvālau)
चात्वाला¹ (cātvālā¹)
चात्वालाः (cātvālāḥ)
चात्वालासः¹ (cātvālāsaḥ¹)
accusative चात्वालम् (cātvālam) चात्वालौ (cātvālau)
चात्वाला¹ (cātvālā¹)
चात्वालान् (cātvālān)
instrumental चात्वालेन (cātvālena) चात्वालाभ्याम् (cātvālābhyām) चात्वालैः (cātvālaiḥ)
चात्वालेभिः¹ (cātvālebhiḥ¹)
dative चात्वालाय (cātvālāya) चात्वालाभ्याम् (cātvālābhyām) चात्वालेभ्यः (cātvālebhyaḥ)
ablative चात्वालात् (cātvālāt) चात्वालाभ्याम् (cātvālābhyām) चात्वालेभ्यः (cātvālebhyaḥ)
genitive चात्वालस्य (cātvālasya) चात्वालयोः (cātvālayoḥ) चात्वालानाम् (cātvālānām)
locative चात्वाले (cātvāle) चात्वालयोः (cātvālayoḥ) चात्वालेषु (cātvāleṣu)
  • ¹Vedic
Neuter a-stem declension of चात्वाल
singular dual plural
nominative चात्वालम् (cātvālam) चात्वाले (cātvāle) चात्वालानि (cātvālāni)
चात्वाला¹ (cātvālā¹)
vocative चात्वाल (cātvāla) चात्वाले (cātvāle) चात्वालानि (cātvālāni)
चात्वाला¹ (cātvālā¹)
accusative चात्वालम् (cātvālam) चात्वाले (cātvāle) चात्वालानि (cātvālāni)
चात्वाला¹ (cātvālā¹)
instrumental चात्वालेन (cātvālena) चात्वालाभ्याम् (cātvālābhyām) चात्वालैः (cātvālaiḥ)
चात्वालेभिः¹ (cātvālebhiḥ¹)
dative चात्वालाय (cātvālāya) चात्वालाभ्याम् (cātvālābhyām) चात्वालेभ्यः (cātvālebhyaḥ)
ablative चात्वालात् (cātvālāt) चात्वालाभ्याम् (cātvālābhyām) चात्वालेभ्यः (cātvālebhyaḥ)
genitive चात्वालस्य (cātvālasya) चात्वालयोः (cātvālayoḥ) चात्वालानाम् (cātvālānām)
locative चात्वाले (cātvāle) चात्वालयोः (cātvālayoḥ) चात्वालेषु (cātvāleṣu)
  • ¹Vedic

References

[edit]