Jump to content

चन्द्रमस्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From चन्द्र (candra) +‎ मस् (mas).

Pronunciation

[edit]

Noun

[edit]

चन्द्रमस् (candrámas) stemm

  1. the deity of the moon
  2. name of the hero of kālikā

Declension

[edit]
Masculine as-stem declension of चन्द्रमस् (candrámas)
Singular Dual Plural
Nominative चन्द्रमाः
candrámāḥ
चन्द्रमसौ / चन्द्रमसा¹
candrámasau / candrámasā¹
चन्द्रमसः / चन्द्रमाः¹
candrámasaḥ / candrámāḥ¹
Vocative चन्द्रमः
cándramaḥ
चन्द्रमसौ / चन्द्रमसा¹
cándramasau / cándramasā¹
चन्द्रमसः / चन्द्रमाः¹
cándramasaḥ / cándramāḥ¹
Accusative चन्द्रमसम् / चन्द्रमाम्¹
candrámasam / candrámām¹
चन्द्रमसौ / चन्द्रमसा¹
candrámasau / candrámasā¹
चन्द्रमसः / चन्द्रमाः¹
candrámasaḥ / candrámāḥ¹
Instrumental चन्द्रमसा
candrámasā
चन्द्रमोभ्याम्
candrámobhyām
चन्द्रमोभिः
candrámobhiḥ
Dative चन्द्रमसे
candrámase
चन्द्रमोभ्याम्
candrámobhyām
चन्द्रमोभ्यः
candrámobhyaḥ
Ablative चन्द्रमसः
candrámasaḥ
चन्द्रमोभ्याम्
candrámobhyām
चन्द्रमोभ्यः
candrámobhyaḥ
Genitive चन्द्रमसः
candrámasaḥ
चन्द्रमसोः
candrámasoḥ
चन्द्रमसाम्
candrámasām
Locative चन्द्रमसि
candrámasi
चन्द्रमसोः
candrámasoḥ
चन्द्रमःसु
candrámaḥsu
Notes
  • ¹Vedic

Descendants

[edit]
  • Punjabi: ਚੰਦਰਮਾ (candramā) (learned)

References

[edit]