Jump to content

ग्रन्थि

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root ग्रन्थ् (granth, to tie, string together).

Pronunciation

[edit]

Noun

[edit]

ग्रन्थि (granthí) stemm

  1. knot

Declension

[edit]
Masculine i-stem declension of ग्रन्थि
singular dual plural
nominative ग्रन्थिः (granthíḥ) ग्रन्थी (granthī́) ग्रन्थयः (grantháyaḥ)
vocative ग्रन्थे (gránthe) ग्रन्थी (gránthī) ग्रन्थयः (gránthayaḥ)
accusative ग्रन्थिम् (granthím) ग्रन्थी (granthī́) ग्रन्थीन् (granthī́n)
instrumental ग्रन्थिना (granthínā)
ग्रन्थ्या¹ (granthyā́¹)
ग्रन्थिभ्याम् (granthíbhyām) ग्रन्थिभिः (granthíbhiḥ)
dative ग्रन्थये (grantháye) ग्रन्थिभ्याम् (granthíbhyām) ग्रन्थिभ्यः (granthíbhyaḥ)
ablative ग्रन्थेः (granthéḥ) ग्रन्थिभ्याम् (granthíbhyām) ग्रन्थिभ्यः (granthíbhyaḥ)
genitive ग्रन्थेः (granthéḥ) ग्रन्थ्योः (granthyóḥ) ग्रन्थीनाम् (granthīnā́m)
locative ग्रन्थौ (granthaú)
ग्रन्था¹ (granthā́¹)
ग्रन्थ्योः (granthyóḥ) ग्रन्थिषु (granthíṣu)
  • ¹Vedic

Descendants

[edit]

References

[edit]