Jump to content

गोपनीय

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit गोपनीय (gopanīya).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ɡoːp.niː.jᵊ/

Adjective

[edit]

गोपनीय (gopnīya) (indeclinable)

  1. confidential, classified, secret

Derived terms

[edit]

References

[edit]

Sanskrit

[edit]

Etymology

[edit]

गुप् (gup) +‎ -अनीय (-anīya).

Pronunciation

[edit]

Participle

[edit]

गोपनीय (gopanī́ya) future passive participle (root गुप्)

  1. to be preserved or protected
  2. to be prevented
  3. to be concealed or hidden [with ablative]

Adjective

[edit]

गोपनीय (gopanī́ya) stem (root गुप्)

  1. secret, mysterious

Declension

[edit]
Masculine a-stem declension of गोपनीय
singular dual plural
nominative गोपनीयः (gopanī́yaḥ) गोपनीयौ (gopanī́yau)
गोपनीया¹ (gopanī́yā¹)
गोपनीयाः (gopanī́yāḥ)
गोपनीयासः¹ (gopanī́yāsaḥ¹)
vocative गोपनीय (gópanīya) गोपनीयौ (gópanīyau)
गोपनीया¹ (gópanīyā¹)
गोपनीयाः (gópanīyāḥ)
गोपनीयासः¹ (gópanīyāsaḥ¹)
accusative गोपनीयम् (gopanī́yam) गोपनीयौ (gopanī́yau)
गोपनीया¹ (gopanī́yā¹)
गोपनीयान् (gopanī́yān)
instrumental गोपनीयेन (gopanī́yena) गोपनीयाभ्याम् (gopanī́yābhyām) गोपनीयैः (gopanī́yaiḥ)
गोपनीयेभिः¹ (gopanī́yebhiḥ¹)
dative गोपनीयाय (gopanī́yāya) गोपनीयाभ्याम् (gopanī́yābhyām) गोपनीयेभ्यः (gopanī́yebhyaḥ)
ablative गोपनीयात् (gopanī́yāt) गोपनीयाभ्याम् (gopanī́yābhyām) गोपनीयेभ्यः (gopanī́yebhyaḥ)
genitive गोपनीयस्य (gopanī́yasya) गोपनीययोः (gopanī́yayoḥ) गोपनीयानाम् (gopanī́yānām)
locative गोपनीये (gopanī́ye) गोपनीययोः (gopanī́yayoḥ) गोपनीयेषु (gopanī́yeṣu)
  • ¹Vedic
Feminine ā-stem declension of गोपनीया
singular dual plural
nominative गोपनीया (gopanī́yā) गोपनीये (gopanī́ye) गोपनीयाः (gopanī́yāḥ)
vocative गोपनीये (gópanīye) गोपनीये (gópanīye) गोपनीयाः (gópanīyāḥ)
accusative गोपनीयाम् (gopanī́yām) गोपनीये (gopanī́ye) गोपनीयाः (gopanī́yāḥ)
instrumental गोपनीयया (gopanī́yayā)
गोपनीया¹ (gopanī́yā¹)
गोपनीयाभ्याम् (gopanī́yābhyām) गोपनीयाभिः (gopanī́yābhiḥ)
dative गोपनीयायै (gopanī́yāyai) गोपनीयाभ्याम् (gopanī́yābhyām) गोपनीयाभ्यः (gopanī́yābhyaḥ)
ablative गोपनीयायाः (gopanī́yāyāḥ)
गोपनीयायै² (gopanī́yāyai²)
गोपनीयाभ्याम् (gopanī́yābhyām) गोपनीयाभ्यः (gopanī́yābhyaḥ)
genitive गोपनीयायाः (gopanī́yāyāḥ)
गोपनीयायै² (gopanī́yāyai²)
गोपनीययोः (gopanī́yayoḥ) गोपनीयानाम् (gopanī́yānām)
locative गोपनीयायाम् (gopanī́yāyām) गोपनीययोः (gopanī́yayoḥ) गोपनीयासु (gopanī́yāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गोपनीय
singular dual plural
nominative गोपनीयम् (gopanī́yam) गोपनीये (gopanī́ye) गोपनीयानि (gopanī́yāni)
गोपनीया¹ (gopanī́yā¹)
vocative गोपनीय (gópanīya) गोपनीये (gópanīye) गोपनीयानि (gópanīyāni)
गोपनीया¹ (gópanīyā¹)
accusative गोपनीयम् (gopanī́yam) गोपनीये (gopanī́ye) गोपनीयानि (gopanī́yāni)
गोपनीया¹ (gopanī́yā¹)
instrumental गोपनीयेन (gopanī́yena) गोपनीयाभ्याम् (gopanī́yābhyām) गोपनीयैः (gopanī́yaiḥ)
गोपनीयेभिः¹ (gopanī́yebhiḥ¹)
dative गोपनीयाय (gopanī́yāya) गोपनीयाभ्याम् (gopanī́yābhyām) गोपनीयेभ्यः (gopanī́yebhyaḥ)
ablative गोपनीयात् (gopanī́yāt) गोपनीयाभ्याम् (gopanī́yābhyām) गोपनीयेभ्यः (gopanī́yebhyaḥ)
genitive गोपनीयस्य (gopanī́yasya) गोपनीययोः (gopanī́yayoḥ) गोपनीयानाम् (gopanī́yānām)
locative गोपनीये (gopanī́ye) गोपनीययोः (gopanī́yayoḥ) गोपनीयेषु (gopanī́yeṣu)
  • ¹Vedic

Derived terms

[edit]

References

[edit]