Jump to content

गार्हपत्य

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vrddhi derivative of गृहपति (gṛhapáti) with a -य (-ya) extension.

Pronunciation

[edit]

Noun

[edit]

गार्हपत्य (gārhapátya) stemm

  1. One of the three sacred fires perpetually maintained by a householder, which he receives from his father and transmits to his descendants, and from which fires for sacrificial purposes are lighted; अथ हैनं गार्हपत्योऽनु- शशास (atha hainaṃ gārhapatyo'nu- śaśāsa) Ch. Up.4.11.1; cf. Manusmṛti 2.231.

Declension

[edit]
Masculine a-stem declension of गार्हपत्य
singular dual plural
nominative गार्हपत्यः (gārhapátyaḥ) गार्हपत्यौ (gārhapátyau)
गार्हपत्या¹ (gārhapátyā¹)
गार्हपत्याः (gārhapátyāḥ)
गार्हपत्यासः¹ (gārhapátyāsaḥ¹)
vocative गार्हपत्य (gā́rhapatya) गार्हपत्यौ (gā́rhapatyau)
गार्हपत्या¹ (gā́rhapatyā¹)
गार्हपत्याः (gā́rhapatyāḥ)
गार्हपत्यासः¹ (gā́rhapatyāsaḥ¹)
accusative गार्हपत्यम् (gārhapátyam) गार्हपत्यौ (gārhapátyau)
गार्हपत्या¹ (gārhapátyā¹)
गार्हपत्यान् (gārhapátyān)
instrumental गार्हपत्येन (gārhapátyena) गार्हपत्याभ्याम् (gārhapátyābhyām) गार्हपत्यैः (gārhapátyaiḥ)
गार्हपत्येभिः¹ (gārhapátyebhiḥ¹)
dative गार्हपत्याय (gārhapátyāya) गार्हपत्याभ्याम् (gārhapátyābhyām) गार्हपत्येभ्यः (gārhapátyebhyaḥ)
ablative गार्हपत्यात् (gārhapátyāt) गार्हपत्याभ्याम् (gārhapátyābhyām) गार्हपत्येभ्यः (gārhapátyebhyaḥ)
genitive गार्हपत्यस्य (gārhapátyasya) गार्हपत्ययोः (gārhapátyayoḥ) गार्हपत्यानाम् (gārhapátyānām)
locative गार्हपत्ये (gārhapátye) गार्हपत्ययोः (gārhapátyayoḥ) गार्हपत्येषु (gārhapátyeṣu)
  • ¹Vedic