Jump to content

गान्धारी

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of गन्धार (gandhāra)

Pronunciation

[edit]

Proper noun

[edit]

गान्धारी (gāndhārī) stemf

  1. (Hinduism) Wife of धृतराष्ट्र, mother of कौरव and the sister of शकुनि.

Declension

[edit]
Feminine ī-stem declension of गान्धारी
singular dual plural
nominative गान्धारी (gāndhārī) गान्धार्यौ (gāndhāryau)
गान्धारी¹ (gāndhārī¹)
गान्धार्यः (gāndhāryaḥ)
गान्धारीः¹ (gāndhārīḥ¹)
vocative गान्धारि (gāndhāri) गान्धार्यौ (gāndhāryau)
गान्धारी¹ (gāndhārī¹)
गान्धार्यः (gāndhāryaḥ)
गान्धारीः¹ (gāndhārīḥ¹)
accusative गान्धारीम् (gāndhārīm) गान्धार्यौ (gāndhāryau)
गान्धारी¹ (gāndhārī¹)
गान्धारीः (gāndhārīḥ)
instrumental गान्धार्या (gāndhāryā) गान्धारीभ्याम् (gāndhārībhyām) गान्धारीभिः (gāndhārībhiḥ)
dative गान्धार्यै (gāndhāryai) गान्धारीभ्याम् (gāndhārībhyām) गान्धारीभ्यः (gāndhārībhyaḥ)
ablative गान्धार्याः (gāndhāryāḥ)
गान्धार्यै² (gāndhāryai²)
गान्धारीभ्याम् (gāndhārībhyām) गान्धारीभ्यः (gāndhārībhyaḥ)
genitive गान्धार्याः (gāndhāryāḥ)
गान्धार्यै² (gāndhāryai²)
गान्धार्योः (gāndhāryoḥ) गान्धारीणाम् (gāndhārīṇām)
locative गान्धार्याम् (gāndhāryām) गान्धार्योः (gāndhāryoḥ) गान्धारीषु (gāndhārīṣu)
  • ¹Vedic
  • ²Brāhmaṇas