कौरव

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit कौरव (kaurava).

Pronunciation

[edit]

Proper noun

[edit]

कौरव (kauravm (Urdu spelling کَورَو)

  1. a Kaurava (descendant of the king Kuru)

Declension

[edit]

Adjective

[edit]

कौरव (kaurav) (indeclinable)

  1. relating to or belonging to the Kurus

Further reading

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of कुरु (kúru).

Pronunciation

[edit]

Adjective

[edit]

कौरव (kaúrava) stem

  1. relating to or belonging to the Kurus

Declension

[edit]
Masculine a-stem declension of कौरव (kaúrava)
Singular Dual Plural
Nominative कौरवः
kaúravaḥ
कौरवौ / कौरवा¹
kaúravau / kaúravā¹
कौरवाः / कौरवासः¹
kaúravāḥ / kaúravāsaḥ¹
Vocative कौरव
kaúrava
कौरवौ / कौरवा¹
kaúravau / kaúravā¹
कौरवाः / कौरवासः¹
kaúravāḥ / kaúravāsaḥ¹
Accusative कौरवम्
kaúravam
कौरवौ / कौरवा¹
kaúravau / kaúravā¹
कौरवान्
kaúravān
Instrumental कौरवेण
kaúraveṇa
कौरवाभ्याम्
kaúravābhyām
कौरवैः / कौरवेभिः¹
kaúravaiḥ / kaúravebhiḥ¹
Dative कौरवाय
kaúravāya
कौरवाभ्याम्
kaúravābhyām
कौरवेभ्यः
kaúravebhyaḥ
Ablative कौरवात्
kaúravāt
कौरवाभ्याम्
kaúravābhyām
कौरवेभ्यः
kaúravebhyaḥ
Genitive कौरवस्य
kaúravasya
कौरवयोः
kaúravayoḥ
कौरवाणाम्
kaúravāṇām
Locative कौरवे
kaúrave
कौरवयोः
kaúravayoḥ
कौरवेषु
kaúraveṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of कौरवी (kaúravī)
Singular Dual Plural
Nominative कौरवी
kaúravī
कौरव्यौ / कौरवी¹
kaúravyau / kaúravī¹
कौरव्यः / कौरवीः¹
kaúravyaḥ / kaúravīḥ¹
Vocative कौरवि
kaúravi
कौरव्यौ / कौरवी¹
kaúravyau / kaúravī¹
कौरव्यः / कौरवीः¹
kaúravyaḥ / kaúravīḥ¹
Accusative कौरवीम्
kaúravīm
कौरव्यौ / कौरवी¹
kaúravyau / kaúravī¹
कौरवीः
kaúravīḥ
Instrumental कौरव्या
kaúravyā
कौरवीभ्याम्
kaúravībhyām
कौरवीभिः
kaúravībhiḥ
Dative कौरव्यै
kaúravyai
कौरवीभ्याम्
kaúravībhyām
कौरवीभ्यः
kaúravībhyaḥ
Ablative कौरव्याः / कौरव्यै²
kaúravyāḥ / kaúravyai²
कौरवीभ्याम्
kaúravībhyām
कौरवीभ्यः
kaúravībhyaḥ
Genitive कौरव्याः / कौरव्यै²
kaúravyāḥ / kaúravyai²
कौरव्योः
kaúravyoḥ
कौरवीणाम्
kaúravīṇām
Locative कौरव्याम्
kaúravyām
कौरव्योः
kaúravyoḥ
कौरवीषु
kaúravīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कौरव (kaúrava)
Singular Dual Plural
Nominative कौरवम्
kaúravam
कौरवे
kaúrave
कौरवाणि / कौरवा¹
kaúravāṇi / kaúravā¹
Vocative कौरव
kaúrava
कौरवे
kaúrave
कौरवाणि / कौरवा¹
kaúravāṇi / kaúravā¹
Accusative कौरवम्
kaúravam
कौरवे
kaúrave
कौरवाणि / कौरवा¹
kaúravāṇi / kaúravā¹
Instrumental कौरवेण
kaúraveṇa
कौरवाभ्याम्
kaúravābhyām
कौरवैः / कौरवेभिः¹
kaúravaiḥ / kaúravebhiḥ¹
Dative कौरवाय
kaúravāya
कौरवाभ्याम्
kaúravābhyām
कौरवेभ्यः
kaúravebhyaḥ
Ablative कौरवात्
kaúravāt
कौरवाभ्याम्
kaúravābhyām
कौरवेभ्यः
kaúravebhyaḥ
Genitive कौरवस्य
kaúravasya
कौरवयोः
kaúravayoḥ
कौरवाणाम्
kaúravāṇām
Locative कौरवे
kaúrave
कौरवयोः
kaúravayoḥ
कौरवेषु
kaúraveṣu
Notes
  • ¹Vedic

Proper noun

[edit]

कौरव (kaúrava) stemm

  1. a Kaurava (descendant of the king Kuru)

Declension

[edit]
Masculine a-stem declension of कौरव (kaúrava)
Singular Dual Plural
Nominative कौरवः
kaúravaḥ
कौरवौ / कौरवा¹
kaúravau / kaúravā¹
कौरवाः / कौरवासः¹
kaúravāḥ / kaúravāsaḥ¹
Vocative कौरव
kaúrava
कौरवौ / कौरवा¹
kaúravau / kaúravā¹
कौरवाः / कौरवासः¹
kaúravāḥ / kaúravāsaḥ¹
Accusative कौरवम्
kaúravam
कौरवौ / कौरवा¹
kaúravau / kaúravā¹
कौरवान्
kaúravān
Instrumental कौरवेण
kaúraveṇa
कौरवाभ्याम्
kaúravābhyām
कौरवैः / कौरवेभिः¹
kaúravaiḥ / kaúravebhiḥ¹
Dative कौरवाय
kaúravāya
कौरवाभ्याम्
kaúravābhyām
कौरवेभ्यः
kaúravebhyaḥ
Ablative कौरवात्
kaúravāt
कौरवाभ्याम्
kaúravābhyām
कौरवेभ्यः
kaúravebhyaḥ
Genitive कौरवस्य
kaúravasya
कौरवयोः
kaúravayoḥ
कौरवाणाम्
kaúravāṇām
Locative कौरवे
kaúrave
कौरवयोः
kaúravayoḥ
कौरवेषु
kaúraveṣu
Notes
  • ¹Vedic

Further reading

[edit]