Jump to content

गल्ल

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Possibly of Dravidian origin, compare Kannada ಗಂದ (ganda​), ಗಲ್ಲ (galla), Telugu [script needed] (gendamu).[1]

Pronunciation

[edit]

Noun

[edit]

गल्ल (galla) stemm

  1. the cheek, the whole side of the face including the temple
  2. a side

Declension

[edit]
Masculine a-stem declension of गल्ल
singular dual plural
nominative गल्लः (gallaḥ) गल्लौ (gallau)
गल्ला¹ (gallā¹)
गल्लाः (gallāḥ)
गल्लासः¹ (gallāsaḥ¹)
vocative गल्ल (galla) गल्लौ (gallau)
गल्ला¹ (gallā¹)
गल्लाः (gallāḥ)
गल्लासः¹ (gallāsaḥ¹)
accusative गल्लम् (gallam) गल्लौ (gallau)
गल्ला¹ (gallā¹)
गल्लान् (gallān)
instrumental गल्लेन (gallena) गल्लाभ्याम् (gallābhyām) गल्लैः (gallaiḥ)
गल्लेभिः¹ (gallebhiḥ¹)
dative गल्लाय (gallāya) गल्लाभ्याम् (gallābhyām) गल्लेभ्यः (gallebhyaḥ)
ablative गल्लात् (gallāt) गल्लाभ्याम् (gallābhyām) गल्लेभ्यः (gallebhyaḥ)
genitive गल्लस्य (gallasya) गल्लयोः (gallayoḥ) गल्लानाम् (gallānām)
locative गल्ले (galle) गल्लयोः (gallayoḥ) गल्लेषु (galleṣu)
  • ¹Vedic

Descendants

[edit]

References

[edit]
  1. ^ The Pādatāḍitaka of Śyāmilaka: A Text-critical Edition. (1966). Netherlands: Mouton & Company, p. 214