गर्धयते
Appearance
Sanskrit
[edit]Pronunciation
[edit]Verb
[edit]गर्धयते • (gardhayate) third-singular indicative (class 10, type A, causative, root गृध्)
- to deceive, cheat
- Bk 8.43:
- सीतां दिदृक्षुः प्रच्छन्नः सोऽगर्धयत राक्षसान्
- sītāṃ didṛkṣuḥ pracchannaḥ soʼgardhayata rākṣasān
- (please add an English translation of this quotation)
- सीतां दिदृक्षुः प्रच्छन्नः सोऽगर्धयत राक्षसान्