Jump to content

गण्य

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root गण् (gaṇ) +‎ -य (-ya).

Pronunciation

[edit]

Adjective

[edit]

गण्य (gaṇya) stem

  1. calculable, to be counted or calculated
  2. belonging to a multitude or class or troop

Declension

[edit]
Masculine a-stem declension of गण्य
singular dual plural
nominative गण्यः (gaṇyaḥ) गण्यौ (gaṇyau)
गण्या¹ (gaṇyā¹)
गण्याः (gaṇyāḥ)
गण्यासः¹ (gaṇyāsaḥ¹)
vocative गण्य (gaṇya) गण्यौ (gaṇyau)
गण्या¹ (gaṇyā¹)
गण्याः (gaṇyāḥ)
गण्यासः¹ (gaṇyāsaḥ¹)
accusative गण्यम् (gaṇyam) गण्यौ (gaṇyau)
गण्या¹ (gaṇyā¹)
गण्यान् (gaṇyān)
instrumental गण्येन (gaṇyena) गण्याभ्याम् (gaṇyābhyām) गण्यैः (gaṇyaiḥ)
गण्येभिः¹ (gaṇyebhiḥ¹)
dative गण्याय (gaṇyāya) गण्याभ्याम् (gaṇyābhyām) गण्येभ्यः (gaṇyebhyaḥ)
ablative गण्यात् (gaṇyāt) गण्याभ्याम् (gaṇyābhyām) गण्येभ्यः (gaṇyebhyaḥ)
genitive गण्यस्य (gaṇyasya) गण्ययोः (gaṇyayoḥ) गण्यानाम् (gaṇyānām)
locative गण्ये (gaṇye) गण्ययोः (gaṇyayoḥ) गण्येषु (gaṇyeṣu)
  • ¹Vedic
Feminine ā-stem declension of गण्या
singular dual plural
nominative गण्या (gaṇyā) गण्ये (gaṇye) गण्याः (gaṇyāḥ)
vocative गण्ये (gaṇye) गण्ये (gaṇye) गण्याः (gaṇyāḥ)
accusative गण्याम् (gaṇyām) गण्ये (gaṇye) गण्याः (gaṇyāḥ)
instrumental गण्यया (gaṇyayā)
गण्या¹ (gaṇyā¹)
गण्याभ्याम् (gaṇyābhyām) गण्याभिः (gaṇyābhiḥ)
dative गण्यायै (gaṇyāyai) गण्याभ्याम् (gaṇyābhyām) गण्याभ्यः (gaṇyābhyaḥ)
ablative गण्यायाः (gaṇyāyāḥ)
गण्यायै² (gaṇyāyai²)
गण्याभ्याम् (gaṇyābhyām) गण्याभ्यः (gaṇyābhyaḥ)
genitive गण्यायाः (gaṇyāyāḥ)
गण्यायै² (gaṇyāyai²)
गण्ययोः (gaṇyayoḥ) गण्यानाम् (gaṇyānām)
locative गण्यायाम् (gaṇyāyām) गण्ययोः (gaṇyayoḥ) गण्यासु (gaṇyāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गण्य
singular dual plural
nominative गण्यम् (gaṇyam) गण्ये (gaṇye) गण्यानि (gaṇyāni)
गण्या¹ (gaṇyā¹)
vocative गण्य (gaṇya) गण्ये (gaṇye) गण्यानि (gaṇyāni)
गण्या¹ (gaṇyā¹)
accusative गण्यम् (gaṇyam) गण्ये (gaṇye) गण्यानि (gaṇyāni)
गण्या¹ (gaṇyā¹)
instrumental गण्येन (gaṇyena) गण्याभ्याम् (gaṇyābhyām) गण्यैः (gaṇyaiḥ)
गण्येभिः¹ (gaṇyebhiḥ¹)
dative गण्याय (gaṇyāya) गण्याभ्याम् (gaṇyābhyām) गण्येभ्यः (gaṇyebhyaḥ)
ablative गण्यात् (gaṇyāt) गण्याभ्याम् (gaṇyābhyām) गण्येभ्यः (gaṇyebhyaḥ)
genitive गण्यस्य (gaṇyasya) गण्ययोः (gaṇyayoḥ) गण्यानाम् (gaṇyānām)
locative गण्ये (gaṇye) गण्ययोः (gaṇyayoḥ) गण्येषु (gaṇyeṣu)
  • ¹Vedic