Jump to content

कॢप्ति

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From कॢप् (kḷp).

Pronunciation

[edit]

Noun

[edit]

कॢप्ति (kḷ́pti or kḷptí) stemf (root कॢप्)

  1. preparation
  2. accomplishment

Declension

[edit]
Feminine i-stem declension of कॢप्ति
singular dual plural
nominative कॢप्तिः (kḷ́ptiḥ) कॢप्ती (kḷ́ptī) कॢप्तयः (kḷ́ptayaḥ)
vocative कॢप्ते (kḷ́pte) कॢप्ती (kḷ́ptī) कॢप्तयः (kḷ́ptayaḥ)
accusative कॢप्तिम् (kḷ́ptim) कॢप्ती (kḷ́ptī) कॢप्तीः (kḷ́ptīḥ)
instrumental कॢप्त्या (kḷ́ptyā)
कॢप्ती¹ (kḷ́ptī¹)
कॢप्तिभ्याम् (kḷ́ptibhyām) कॢप्तिभिः (kḷ́ptibhiḥ)
dative कॢप्तये (kḷ́ptaye)
कॢप्त्यै² (kḷ́ptyai²)
कॢप्ती¹ (kḷ́ptī¹)
कॢप्तिभ्याम् (kḷ́ptibhyām) कॢप्तिभ्यः (kḷ́ptibhyaḥ)
ablative कॢप्तेः (kḷ́pteḥ)
कॢप्त्याः² (kḷ́ptyāḥ²)
कॢप्त्यै³ (kḷ́ptyai³)
कॢप्तिभ्याम् (kḷ́ptibhyām) कॢप्तिभ्यः (kḷ́ptibhyaḥ)
genitive कॢप्तेः (kḷ́pteḥ)
कॢप्त्याः² (kḷ́ptyāḥ²)
कॢप्त्यै³ (kḷ́ptyai³)
कॢप्त्योः (kḷ́ptyoḥ) कॢप्तीनाम् (kḷ́ptīnām)
locative कॢप्तौ (kḷ́ptau)
कॢप्त्याम्² (kḷ́ptyām²)
कॢप्ता¹ (kḷ́ptā¹)
कॢप्त्योः (kḷ́ptyoḥ) कॢप्तिषु (kḷ́ptiṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Feminine i-stem declension of कॢप्ति
singular dual plural
nominative कॢप्तिः (kḷptíḥ) कॢप्ती (kḷptī́) कॢप्तयः (kḷptáyaḥ)
vocative कॢप्ते (kḷ́pte) कॢप्ती (kḷ́ptī) कॢप्तयः (kḷ́ptayaḥ)
accusative कॢप्तिम् (kḷptím) कॢप्ती (kḷptī́) कॢप्तीः (kḷptī́ḥ)
instrumental कॢप्त्या (kḷptyā́)
कॢप्ती¹ (kḷptī́¹)
कॢप्तिभ्याम् (kḷptíbhyām) कॢप्तिभिः (kḷptíbhiḥ)
dative कॢप्तये (kḷptáye)
कॢप्त्यै² (kḷptyaí²)
कॢप्ती¹ (kḷptī́¹)
कॢप्तिभ्याम् (kḷptíbhyām) कॢप्तिभ्यः (kḷptíbhyaḥ)
ablative कॢप्तेः (kḷptéḥ)
कॢप्त्याः² (kḷptyā́ḥ²)
कॢप्त्यै³ (kḷptyaí³)
कॢप्तिभ्याम् (kḷptíbhyām) कॢप्तिभ्यः (kḷptíbhyaḥ)
genitive कॢप्तेः (kḷptéḥ)
कॢप्त्याः² (kḷptyā́ḥ²)
कॢप्त्यै³ (kḷptyaí³)
कॢप्त्योः (kḷptyóḥ) कॢप्तीनाम् (kḷptīnā́m)
locative कॢप्तौ (kḷptaú)
कॢप्त्याम्² (kḷptyā́m²)
कॢप्ता¹ (kḷptā́¹)
कॢप्त्योः (kḷptyóḥ) कॢप्तिषु (kḷptíṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References

[edit]